SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः प्रथम विन| याध्यय नम्। ॥१५॥ चरणं समाधिः-चेतसः स्वास्थ्यं ताभ्यां संवृतः-निरुद्धाश्रवः तपःसामाचारीसमाधिसंवृतः। महती द्युतिः-तपस्तेजो यस्य स तथा भवतीति गम्यते । किं कृत्वा ? 'पंचव्रतानि' प्राणातिपातविरमणादीनि 'पालयित्वा' निरतिचार संस्पृश्येति सूत्रार्थः ॥ ४७ ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह ___ स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं । सिद्धे वा हवइ सासए, देवे वाऽप्परए महिडिए त्ति बेमि ॥४८॥. व्याख्या-'सः' तादृग्विनीतविनयः देवैः-वैमानिकज्योतिष्कैः गन्धर्वश्व-गन्धर्वनिकायोपलक्षितय॑न्तरभवनपतिभिः मनुष्यैः-महाराजादिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह' शरीरं "मलपंकपुवयं” ति मलपकौ-रक्तशुक्रे तत्पूर्वकं-तत्प्रथमकारणम् , सिद्धो वा भवति 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारतः पुनरिहागमवान् । सावशेषकर्मवांस्तु देवो वा भवति, 'अल्परजाः' प्रतनुबध्यमानकर्मा, महती-विकुर्वणादिरूपा तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा ऋद्धिरस्य महर्द्धिकः । उक्तन-"छउँमत्थसंजयाणं, उववाउकोसओ उ सबढे। सोहम्मम्मि जहन्नो अविराहियसंजयाणं तु ॥१॥” इतिः' परिसमाप्तौ, ब्रवीमि गणधराद्युपदेशेन न तु स्वोत्प्रेक्षयेति ॥४८॥ ॥ इत्युत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनम् ॥ ॥१५॥ १ "छमस्थसंयतानां उपपात उत्कृष्टतस्तु सर्वार्थे । सौधर्मे जघन्योऽविराषितसंयतानां तु॥१॥",
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy