________________
lal उकञ्च- सुदृ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥१॥
संतेहि असंतेहिं, परस्स किं जंपिएहि दोसेहिं ।अत्थो जसो न लब्भइ, सो य अमित्तो कओ होइ ॥२॥" एवंविधश्च किं कुर्यात् ? इत्याह-'काङ्केत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, | कियन्तं कालम् ? इत्याह-'यावच्छरीरभेदः' देहपृथग्भावः मरणमिति यावत् । अनेन इहैव समुत्थानं कामप्रहाणादि |च तत्त्वतः, अन्यत्र तु संवृतिमात्रमित्युक्तम् इति सूत्रार्थः ॥ १३ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
विषय-कपायानां परिहारः।
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां असंस्कृताख्यं चतुर्थमध्ययनं समाप्तम् ॥
१ "सुष्वपि उद्यच्छन्तं, पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा, जिह्वोपस्था कषायाश्च ॥ १॥ सद्धिरसद्भिश्च परस्य किं जल्पितदोषः । अर्थों यशो न लभ्यते स चामित्रं कृतो भवति ॥ २॥" २ जनेष्वेव ।