SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पञ्चमं अकाममरणीयाख्यमध्ययनम्। श्रीउत्तराध्ययनसूत्रे अथ अकाममरणीयाख्यं पञ्चममध्ययनम् । श्रीनैमिचन्द्रीया सु उक्तं चतुर्थमध्ययनम् । साम्प्रतम् अकाममरणीयाख्यं पञ्चममारभ्यते । तस्य चायमभिसम्बन्धः-'अनन्तराध्ययने खबोधा "काङ्केद् गुणान् यावच्छरीरभेदः" इत्यभिधता मरणं यावदप्रमादो वर्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः। स च ख्या लघु मरणविभागपरिज्ञानत एव भवति । ततो हि बालमरणादि हेयं हीयते, पण्डितमरणादि चोपादेयमुपादीयते । तथा वृत्तिः । चाऽप्रमत्तता जायते' इति अनेन सम्बन्धेनाऽऽयातमिदमिति, अतोऽस्य प्रारम्भे मरणविभागो नियुक्तिकृताऽभिहितः ॥९९॥ सङ्केपतस्तावदुच्यते । तत्र सप्तदश मरणानि भवन्ति, अतस्तान्याह "आवीइ ओहिं अंतिय, वलायमरणं वसेट्टमरणं च । अंतोसलं तब्भव, बालं तह पंडियं मीसं ॥१॥ छउँमत्थमरण केवलि वेहाँयस गिद्धपिट्ठमरणं च । मरणं भत्तपरिन्ना, इंगिणी पाओवगमणं च ॥ २॥ सत्तरस विहाणाई, मरणे गुरुणो कहंति गुणकलिया। तेसिं नामविभत्ति, वोच्छामि अहाणुपुवीए ॥३॥" व्याख्या-तत्र अवीचिमरणम्-वीचिः-विच्छेदः तदभावाद् अवीचिः-नारकतिर्यनरामराणामुत्पत्तिसमयात्। Xप्रभृति निजनिजायुष्कर्मदलिकानामनुसमयमनुभवनात् विचटनम् १ । __ अवधिमरणम्-मर्यादामरणम् , यानि नारकादिभवनिबन्धनतयाऽऽयुष्कर्म्मदलिकानि अनुभूय म्रियते, मृतो वा| यदि पुनस्तान्येवाऽनुभूय मरिष्यति तदा तद् द्रव्याऽवधिमरणम् । सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं| परिणामवैचित्र्यात् , एवं क्षेत्रादिष्वपि भावनीयम् २ । सप्तदशधा मरणविधिविभागः। ॥ ९९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy