________________
श्रीउत्तरा- यणो ताहिं समं संलवइ, आयरं च करेइ । सा एगागिणी अवगीया अच्छइ । अद्धिती य जाया । घरं आगया । दिट्ठा lal तृतीय ध्ययनसूत्रे alय ससोगा चाणक्केण, पुच्छिया सोगकारणं । न जंपए, केवलं अंसुधाराहिं सिंचंती कवोले नीससइ दीहं । ताहे निब्बंधेण चतुरङ्गीयाश्रीनमिच- लग्गो । कहियं सगग्गयवाणीए जहट्ठियं । चिंतियं च तेण–अहो ! अवमाणणाहेउ निद्धणत्तणं जेण माइघरे वि एवं *ऽध्ययनम् । न्द्रीयवृत्तिः परिभवो?, अहवा-अलियं पि जणो धणइत्तयस्स सयणतणं पयासेइ । परमत्थबंधवेण वि, लजिजइ हीणविहवेण ॥१॥
पाशके ॥५७॥ तहा-कजेण विणा नेहो, अत्थविहूणाण गउरवं लोए । पडिवन्ने निवहणं, कुणंति जे ते जए विरला ॥२॥ ता
दृष्टान्तः। धणं उवजिणामि केणइ उवाएण, नंदो पाडलिपुत्ते दियाईणं धणं देई तत्थ वच्चामि । तओ गंतूण कत्तियपुन्निमाए X पुत्वन्नत्थे आसणे पढमे निसन्नो । तं च तस्स पल्लीवइस्स राउलस्स सया ठविजइ । सिद्धपुत्तो य नंदेण समं तत्थ आगओ भणइ-एस बंभणो नंदवंसस्स छायं अकमिऊण ढिओ । भणिओ दासीए-भयवं! बीए आसणे निवेसाहि । 'एवं होउ' विइए आसणे कुंडियं ठवेइ, एवं तइए दंडयं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं । 'धट्ठो' त्ति निच्छूढो । पदोसमावन्नो भणइ-कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नंदं परिवर्त्तयामि, महाद्रुमं वायुरिवोप्रवेगः॥१॥ निग्गओ मग्गइ पुरिसं । सुयं च णेण-बिंबंतरिओ राया होहामि त्ति । नंदस्स मोरपोसगा | तेसिं गामे गओ परिवायरालिंगेण । तेसिं च मयहरधूयाए चंपियणम्मि दोहलो । सो समुयाणितो गओ । पुच्छंति । Xसो भणइ-मम दारगं देह तो णं पाएमि चंदं । पडिसुणंति । पडमंडवो कओ, तदिवसं पुन्निमा, मझे छिडु कयं,
मज्झण्हगए चंदे सबरसालहिं दवेहिं संजोइत्ता खीरस्स थालं भरियं । सदाविया पेच्छइ पिबइ य । उवरि पुरिसो | उच्छाडेइ । अवणीए डोहले कालक्कमेण पुत्तो जाओ । चंदगुत्तो से नाम कयं । सो वि ताव संवडुइ । चाणको वि धाउ
१ भिक्षामटन् ।