SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Iअत आह-मा सर्वान् 'तेजसा' तपोमाहात्म्येन "भे" भवतः निर्धाक्षीत्' भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेव हरिकेशमने कुर्यादिति भाव इति सूत्रत्रयार्थः॥ २१-२२-२३ ॥ अत्रान्तरे मा भूदेतस्या वचनं अन्यथेति यद् यक्षः कृतवांस्तदाह-13 सौत्री एयाइं तीसे वयणाई सोचा, पत्तीए भद्दाइ सुभासियाई।। वक्तव्यता। इसिस्स वेयावडिअट्टयाए, जक्खा कुमारे विणिवारयंति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति। ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥२५॥ व्याख्या-'एतानि' अनन्तरोक्तानि वचनानि 'तस्याः' श्रुत्वा पत्न्याः' भार्याया रुद्रदेवपुरोहितस्येति गम्यते, भद्रायाः 'सुभाषितानि' सूक्तानि वचनानीति योज्यते, ऋषेवैयावृत्त्यर्थं यक्षाः यक्षपरिवारस्य बहुत्वात् बहुवचनम्, कुमारान् विनिवारयन्ति' विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति ॥ तथा 'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः "ठिय" त्ति स्थिताः 'अन्तरिक्षे नभसि 'असुराः' असुरभावान्वितत्वात् , 'तस्मिन् यज्ञपाटे 'तं' उपद्रवकारिणं जनं ताडयन्ति । ततः तान्' कुमारान् भिन्नदेहान् रुधिरं वमतो दृष्ट्वा भद्रा 'इदं वक्ष्यमाणं "आहु" त्ति वचनव्यत्ययेन 'आह' ब्रूते 'भूयः' | पुनरिति सूत्रद्वयार्थः ॥ २४-२५ ॥ किं तत् ? इत्याहX गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥२६॥ आसीविसो उग्गतवो महेसी, घोरवतो घोरपरक्कमो य । अगणिं व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले वहेह ॥ २७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy