________________
प्रथमं विनयाध्यय
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः
नम् ।
XOXOXOXOXOXOXOXOXOXOXOXOX
मुसं परिहरे भिक्खू, न य ओहारिणं वदे । भासादोसं परिहरे, मायं च वज्जए सया ॥२४॥
व्याख्या-मृषेति-असत्यं भूतनिह्नवादि परिहरेत्-"धर्महानिरविश्वासो, देहार्थव्यसनं तथा। असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥१॥” इति विभाव्य सर्वप्रकारमपि त्यजेद भिक्षुःन च-नैवाऽवधारिणी-गम्यमानत्वाद्वाचं गमिष्याम एवेत्येवमाद्यवधारणात्मिकां वदेत्-भाषेत, यतः-अन्नह परिचिंतिजइ, कजं परिणमइ अन्नहा चेव । विहिवसयाण | जियाणं मुहुत्तमेत्तं पि बहुविग्धं ॥ २ ॥ किं बहुना ? भाषादोष असत्यभाषणादिकं सावद्याऽनुमोदनादिकं च परिहरेत् । मायां चशब्दात् क्रोधादींश्च मृषाहेतून वर्जयेत् सदा-सर्वकालम् । दृश्यते हि वणिगादीनां मायादिभ्यः ऋयिकागमनादौ 'युष्माकमस्माकं चाऽन्वयेन वाजन्यमतो यथा गृहीतमेव गृहातु, भवतु, अलं मे त्वदीयलाभकेन, अन्यः कोऽपि मां रूपकमेकं विढपयिष्यति' इत्याद्यलीकभाषणमिति सूत्रार्थः ॥ २४ ॥ किश्चन लवेज पुट्ठो सावजं, ण निरहुं न मम्मयं । अप्पणट्ठो परट्ठो वा उभयस्संतरेण वा ॥ २५ ॥ ___ व्याख्या-न लपेत्-न वदेत् पृष्टः-केनाऽपि सावधं-सपापं, न निरर्थ-निःप्रयोजनं निरभिधेयं वा, यथा-एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णांभसि स्नातः, शशशृङ्गधनुर्धरः ॥ १॥न-नैव मर्मगं-मर्मवाचकं वचनमिति शेषः, अतिसंक्लेशोत्पादकत्वादस्य । आह च-तहेव काणं काण त्ति, पंडगं पंडग त्ति वा । वाहियं वाऽवि रोगि त्ति, तेणं चोरे त्ति नो वए ॥२॥ तथा-मम्मं जम्मं कम्मं, तिन्नि वि एयाई परिहरिजासि । मा मम्माइसु विद्धो, मारेज परं
XOXOXOXOXOXOXOXoooo
॥९
॥
. अन्यथा परिचिन्त्यते कार्य परिणमत्यन्यथा चैव । विधिवशगानां जीवानां मुहूर्त्तमानमपि बहुवित्रम् ॥१॥ २ मर्म जन्म कर्म त्रीण्यप्येतानि परिहरेः । मा मर्मादिषु विद्धो मारयेत् परं म्रियेत वा ॥२॥