SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया al चतुस्त्रिंशं लेश्याख्यमध्ययनम्। लेश्यानां स्पर्श-परिणामद्वारे। सुखबोधाख्या लघुवृत्तिः । व्याख्या स्पष्टम् । नवरम्-"गंधवासाणं" ति गन्धाश्च-कोष्ठपुटपाकनिष्पन्नाः वासाश्च-इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम् , इह चाऽनुक्तोऽपि गन्धविशेषो लेश्यानां तारतम्येनाऽवसेय इति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति स्पर्शमाह जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । इत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१९॥ व्याख्या-स्पष्टम् । नवरम्-यथाक्रममप्रशस्तानां प्रशस्तानां च क्रकचादि-बूरादिसमः स्पर्शो वाच्यः॥१८-१९॥ परिणामद्वारमाह तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा। दुसओ तेयालो वा, लेसाणं होइ परिणामो॥२०॥ व्याख्या-स्पष्टम् । नवरम्-'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन, 'नवविधः' यदेषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि भावनीयम् । उपलक्षणश्चैतत् तारतम्यचिन्तायां, सङ्ख्यानियमस्याऽभावात् । तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! ॥३६९॥ ॥३६९॥ "कृष्णलेश्या भगवन् ! कतिविधं परिणाम परिणमति? गौतम! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविध वाऽपि यावत् त्रिचत्वारिंशं द्विशतविधं वा बहु वा बहुविधं वा परिणामं परिणमति, एवं यावत् शुक्ललेश्या" ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy