________________
लेश्यानां रस-गन्धद्वारे।।
जह तरुणअंबयरसो, तुवरकविट्ठस्स वावि जारिसओ। इत्तो वि अणंतगुणो, रसो उ काऊए नायबो॥१२॥ जह परिणयंबगरसो, पक्ककविठ्ठस्स वा वि जारिसओ। 'इत्तो वि अणंतगुणो, रसो उ तेऊए नायबो ॥ १३ ॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरयस्स व रसो, इत्तो पम्हाए परएणं ॥१४॥ खजूरमुदियरसो, खीररसो खंडसकररसो वा।
इत्तो वि अणंतगुणो, रसो उ सुक्काए नायबो ॥१५॥ व्याख्या-स्पष्टान्येव । नवरम्-वरवारुणी-प्रधानसुरा, आसवाः-पुष्पप्रभवमद्यानि ॥ 'मधुमैरेयस्येति समाहारः, तत्र मधु-मद्यविशेषो मैरेयं-सरकः, अतो वरवारुण्यादिरसात् पद्मायाः प्रक्रमाद् रसः 'परकेणे'ति अनन्तगुणत्वात् ततिक्रमेण वर्त्तत इति गम्यते, अयं च किश्चिदम्लः कषायो मधुरश्चेति भावनीयमिति ॥ मुद्रिका च-द्राक्षेति सूत्रषट्रार्थः ॥ १०-११-१२-१३-१४-१५ ॥ सम्प्रति गन्धमाह
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरभिकुसुमगंधो, गंधवासाण पिस्समाणाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१७॥