SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ जन्मनि, भावनया-कुशलकर्माऽभ्यासरूपया भावितानि-वासितानि भावनाभावितानि अत एव 'अचिरेणैव' खल्पेनैव | कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह-राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारको चैव सर्वाणि तानि 'परिनिर्वृतानि' मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। षण्णाम् इषुकारराजादीनां वक्तव्यता। इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy