SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ अथ सभिक्षुनामकं पञ्चदशमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुचिः । पञ्चदर्श सभिक्षुनामकमध्ययनम्। मिझोर्गुणवक्तव्यता। ॥२१४॥ व्याख्यातं चतुर्दशमध्ययनम् । सम्प्रति समिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रम् मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे णियाणछिन्ने। संथवं जहेज्ज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥१॥ व्याख्या-'मौनं' श्रामण्यं चरिष्यामि इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं 'सहितः' समेतोऽन्यसाधुभिरिति गम्यते, न त्वेकाकी, एकाकित्वस्यागमे निषिद्धत्वात् । यदुक्तम्-“एगागियस्स दोसा, इत्थी साणे तहेव पडिणीए । भिक्खविसोहिमहत्वय, तम्हा सेविज दोगमणं ॥१॥" 'ऋजुकृतः' अशठानुष्ठानः “नियाणछिन्न" ति निदानं-विषयाऽभिष्वङ्गात्मकं तत् छिन्नम्-अपनीतं येन स छिन्ननिदानः 'संस्तवं मात्रादिभिः परिचयं 'जह्यात्' त्यजेत्, न कामकामः-कामाभिलाषी अकामकामः, अज्ञातः-तपआदिमिर्गुणैः अनवगत एषयते प्रासादिकम् अज्ञातैषी 'परिव्रजेत्' अनियतविहारितया विहरेत् , “स भिक्खु" त्ति य एवंविधः स भिक्षुः । अनेन सिंहतया निष्कम्य सिंहतयैव विहरणं मिक्षुत्वनिबन्धनमुक्तमिति सूत्रार्थः ॥ १॥ तच्च सिंहतया विहरणं यथा स्यात् तथा विशेषत आह .. "एकाकिनो दोषाः, स्त्री श्वानः तथैव प्रत्यनीकः । भिक्षाविशुद्धि-महावतं, तस्मात्सेवेत द्विगमनम् ॥ १॥" ॥२१४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy