SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ पशिं सामाचार्याख्यमध्ययनम् । दशविधा यतिसामा चारी। श्रीउत्तरा-| अथ सामाचार्याख्यं षड्विंशमध्ययनम् । ध्ययनसूत्रे श्रीनेमिच व्याख्यातं पञ्चविंशमध्ययनम् । अधुना सामाचारीनामकं षड़िशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तन्द्रीया राध्ययने ब्रह्मगुणा उक्ताः, तांश्च यतिरेव भवति, तेन चाऽवश्यं सामाचारी विधेया, साऽस्मिन्नभिधीयते' इत्यभिससुखबोधा- म्बन्धागतस्याऽस्याऽऽदिसूत्रम्ख्या लघु- सामायारिं पवक्खामि, सबदुक्खविमुक्खणिं। जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ वृत्तिः । व्याख्या-सुगमम् ॥ १॥ यथाप्रतिज्ञातमाह पढमा आवस्सिया नामं, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ ॥३०९॥ पंचमी छंदणा नाम, इच्छाकारो य छट्टओ। सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो॥३॥ अन्भुट्ठाणं नवमा, दसमा उवसंपया । एसा दसंगा साहूणं, सामायारी पवेइया ॥४॥ व्याख्या-स्पष्टमेव ।। २-३-४ ॥ एनामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहगमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥५॥ छंदणा दबजाएणं, इच्छकारो असारणे। मिच्छकारो अनिंदाए, तहक्कारो पडिस्सुए ॥६॥ अब्भुवाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥७॥ व्याख्या-'आप्रच्छना' इदमहं कुर्यां न वा इत्येवंरूपा तां स्वयं-आत्मनः करणं-कस्यचित् कार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन् , तथा 'परकरणे' अन्यप्रयोजनविधाने 'प्रतिप्रच्छना' गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव ॥३०९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy