________________
व्याख्या-"भयावत्ते" त्ति भयानि-इहलोकभयादीनि आवर्ती इवाऽऽवर्ता यत्र स तथा तस्मिन् । शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३८-३९-४०-४१ ॥ यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाहएवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सुच्चा अणुत्तरं ॥ ४२ ।। | व्याख्या-स्पष्टम् ॥ ४२ ॥ अध्ययनार्थमुपसंहरन्ननयोनिःक्रमणफलमाहखवित्ता पुत्वकम्माइं,संजमेण तवेण य। जयघोसविजयघोसा,सिद्धिं पत्ता अणुत्तरं ॥४३॥ ति बेमि॥ व्याख्या स्पष्टमेव ।। ४३ ॥
विजयघोषेण जयघोषान्तिके दीक्षास्वीकरणम् । द्वयोर्मुक्तिः ।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां यज्ञीयाख्यं पञ्चविंशमध्ययनं समाप्तम् ॥