________________
यत्री
श्रीउत्तरा- ततश्च सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं स्नातकं तत्त्वतो वयं ब्रूमो ब्राह्मणम्॥ सम्प्रत्युपसंहर्तुमाह-एवमित्यादि पञ्चविंशं ध्ययनसूत्रे XI"ते समत्था उ" त्ति इत्यत्र 'तुः' पूरणे, इत्यष्टादशसूत्रार्थः ।। १६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७श्रीनेमिच- २८-२९-३०-३१-३२-३३ ॥ अभिधाय चेदमवस्थितो मुनिः । ततश्च
याख्यमन्द्रीया एवं त संसए छिन्ने. विजयघोसे य माहणे। समुदाय तओ तं तु, जयघोसं महामुणिं ॥३४॥
ध्ययनम् । सुखबोधातुट्टे य विजयघोसे, इणमुदाहु कयंजली। माहणत्तं जहाभूयं, सुट्ट मे उवदंसियं ॥ ३५॥
विजयघोषख्या लघुतुम्भे जइया जण्णाणं, तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा॥३६॥
चरित्रम् । वृत्तिः ।
तुब्भे समत्था उद्धत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा! ॥३७॥ ॥३०८॥ _व्याख्या-एवम्' उक्तप्रकारेण, 'तुः' वाक्यान्तरोपन्यासे, संशये छिन्ने विजयघोषः, 'चः' पूरणे, ब्राह्मणः
"समुदाय” त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं 'तुः' पूरणे, जयघोष महामुनिम्।। यथैष मम भ्राता किं कृतवान् ? इत्याह-"तुढे"त्यादि। "जइय" त्ति यष्टारः "भिक्खेणं" ति भिक्षाग्रहणेन, | शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३४-३५-३६-३७ ॥ एवं द्विजेनोक्ते मुनिराहन कजं मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया!मा भमिहिसि भयावत्ते,घोरे संसारसागरे॥३८॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥5॥३०८॥ उल्लो सुक्को य दो छूढा, गोलया मट्टियामया।दोऽवि आवडिया कुड्डे,जो उल्लो सोऽत्थलग्गई ॥४०॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गंति, जहा से सुक्कगोलए॥४१॥