SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अथाष्टमं कापिलीयमध्ययनम् । व्याख्यातमुरभ्रीयं सप्तममध्ययनम् । सम्प्रति कपिलमुनिप्रणीततथा कापिलीयाख्यमष्टममारभ्यते । अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्याग उक्तः । स च निर्लोभस्यैव भवतीति इह निर्लोभ त्वमुच्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनाय कपिलर्षिचरितमुच्यते । तत्र सम्प्रदायः — तेणं कालेणं तेणं समएणं कोसंबी नाम नयरी। जियसत्तू राया। कासवो बंभणो चोहसविज्जाठाणपारगो राइणो बहुमओ । वित्ती से उबकप्पिया । तस्स जसा नाम भारिया । तेसिं पुत्तो कविलो नाम । कासवो तम्मि कविले खुडलए चेव कालगओ । ताहे तम्मि भए तं पयं राइणा अन्नस्स मरुयगस्स दिनं । सो य आसेण छत्तेण य धरिज्जमाणेण वच्च । तं दद्दूण जसा परुन्ना । कविलेण पुच्छिया । ताए सिहं - जहा पिया ते एवंविहाए इड्डीए निग्गच्छियाइओ, जेण सो विज्जासंपन्नो । सो भणइ - अहं पि अहिज्जामि । सा भणइ — इह तुमं मच्छरेण न कोइ सिक्खावेइ, वञ्च सावत्थीए नयरीए पियमित्तो इंददत्तो नाम माहणो सो तुमं सिक्खावेही । सो गओ सावत्थी, पत्तो य तस्समीवं, निवडिओ चलणेसु । पुच्छिओ - कओ सि तुमं ? । तेण जहावत्तं कहियं, विणयपुवयं च पंजलिउडेण भणियं - भयवं ! अहं विज्जत्थी तुम्हं तायनिविसेसाणं पायमूलमागओ, ता करेह मे विज्जाए अज्झावणेण पसाओ । उवज्झाएण वि पुत्तय - | सिणेहमुवहंतेण भणियं -वच्छ ! जुत्तो ते विज्जागहणुज्जमो, विज्जाविहीणो पुरिसो पसुणो निविसेसो होइ, इहपरलोए य विज़्ज़ा कल्लाणहेऊ, उक्तञ्च – “विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुखकरी विद्या कपिलमुनेः चरित्रम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy