SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अष्टम कापिलीयमध्ययनम् । न्द्रीया कपिलमुनेः चरित्रम् । श्रीउत्तरा- गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥१॥" ध्ययनसूत्रे सा अहिजसु विज्जं, साहीणाणि य तुह सवाणि विजासाहणाणि, परं भोयणं मम घरे निप्परिग्गहत्तणओ नत्थि, तमंतरेण न श्रीनेमिच- संपज्जए पढणं । यत उक्तम्-"आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पश्चाऽऽन्तराः पठनसिद्धिगुणा भवन्ति । आचार्य- पुस्तक-निवास-सहाय-वल्भाः , बाह्यास्तु पञ्च पठनं परिवर्द्धयन्ति ॥१॥" तेण भणियं-भिक्खामित्तेण वि संपजइ भोयणं ।। सुखबोधा- उवज्झाएण भणियं-न भिक्खावित्तीहिं पढियं सक्किन्जए, ता आगच्छ पत्थेमो किंचि इन्भं तुह भोयणनिमित्तं । गया ते ख्या लघु- दो वि तन्निवासिणो सालिभद्दइब्भस्स सयासं । "ॐ भूर्भवः स्वस्ति तत्सवितुर्वरेण्यं भर्गो देवाः स्वधीमहे" इच्चाइ कया वृत्तिः । उवसत्थी । पुच्छिओ इब्भेण पओयणं । उवज्झाएण भणियं-एस मे मित्तस्स पुत्तो कोसंबीओ विजत्थी आगओ, तुज्झ भोयणनिस्साए अहिजइ विजं मम सयासे, तुज्झ महतं पुन्नं विजोवग्गहकरणेण । सहरिसं च पडिवन्नं तेण । सो ॥१२४॥ तत्थ जिमि जिमि अहिजइ । दासचेडी य तस्स परिवेसेइ । सो य सभावेण हसणसीलो, विगारबहुलयाए जोधणस्स दुज्जयत्तणओ कामस्स तीए अणुरत्तो, सा वि य तम्मि । भणिओ य तीए-तुमं चेव ममं पिओ, परं न तुह किंचि अत्थि, ता मा रूसेजसु, पोत्तमोल्लनिमित्तं अहं अन्नेहिं समं अच्छामि । पडिवन्नं तेण । अन्नया दासीण महो आगओ। सा य तेण समं निचिन्ना उबिग्गा अच्छइ । तेण पुच्छिया-कओ ते अरई ? । तीए भन्नइ-दासीमहो उवडिओ, मम पत्तफुल्लाण मोल्लं नत्थि, सहीण मझे विगुप्पिस्सं । ताहे सो अधिइं पगओ । तीए भन्नइ-मा अधिई करेहि, एत्थ धणो नाम सेट्ठी, अप्पहाए चेव जो णं पढमं वद्धावेइ सो तस्स दो सुवन्नमासए देइ, तत्थ तुम गंतूण वद्धावेहि । 'आम' ति तेण भणिए तीए 'लोभेण अन्नो गच्छिहि' त्ति अइप्पभाए पेसिओ। वच्चंतो य आरक्खियपुरिसेहिं गहिओ बद्धो kol य । तओ पभाए पसेणइस्स सो उवणीओ । राइणा पुच्छिओ । तेण सब्भावो कहिओ । राइणा भणियं-जं मग्गसि XXXXXX ॥१२४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy