________________
कपिलमुनेः चरित्रम् ।
तं देमि । सो भणइ-चिंतिउं मग्गामि । राइणा 'तह' त्ति भणिए असोगवणियाए चिंतेउमारद्धो-दोहिं मासेहिं वत्थाभरणाणि न भविस्संति ता सुवन्नसयं मग्गामि, तेण वि भवणजाणवाहणाई न भविस्संति ता सहस्सं मग्गामि, इमेण | वि डिंभरूवाण परिणयणाइवओ न पूरेइ लक्खं मग्गामि, एसो वि सुहिसयणबंधुसम्माणदीणाणाहाइदाणविसिट्ठ| भोगोवभोगाण ण पजत्तो ता कोडिं कोडिसयं कोडिसहस्सं वा मग्गामि । एवमाइ चिंतंतो सुहकम्मोदएण तक्खणमेव सुहपरिणाममुवगओ संवेगमावन्नो लग्गो परिभाविउं-अहो ! लोभस्स विलसियं, दोण्ह सुवन्नमासाण कजेणागओ लाभमुवट्ठियं दद्दूण कोडीहिं पि न उवरमइ मणोरहो, अन्नं च विजापढणत्थं विदेसमागओ जाव ताव अवहीरिऊण जणणिं, अवगणिऊण उवज्झायहियउवएस, अवमण्णिऊण कुलं, एईए इयररमणीए जाणमाणो विमोहिओ, ता अवितहमेयं| "ताव फुरइ वेरग्गु चित्ति कुललज वि तावहिं, ताव अकजह तणिय संक गुरुयणभउ तावहिं । ताविंदियह वसाइ जसह सिरि हायइ तावहिं, रमणिहिं मणमोहणिहिं पुरिसु वसु होइ न जावहिं ॥१॥सो सुकयकम्मु सो निउणमइ, सिवह मग्गि सो संघडिउ । परमोहणओसहिसरिसियहं, जो बालियहं पिडि नवि पडिओ ॥ २ ॥" ता अलं सुवन्नेण, अलं विसयसंगण, अलं संसारपडिबंधेण । एवमाइ भावमाणो जाइं सरिऊण जाओ सयंबुद्धो । सयमेव लोयं काऊण देवयावि| दिन्नगहियायारभंडगो आगओ राइसगासं । राइणा भणियं-किं चिंतियं ? । तेण य निययमणोरहवित्थरो कहिओ। पढियं च-"जहा लाभो तहा लोभो, लाभा लोभो पवडइ । दोमासकयं कज, कोडीए वि न निट्ठियं ॥ १॥" राया
"तावत् स्फुरति वैराग्यं चित्ते कुललज्जाऽपि तावत्, तावदकार्यस्य सत्का शङ्का गुरुजनभयस्तावत् । तावदिन्द्रियाणि वशानि यशसः श्री राजते तावत् , रमणीमिर्मनोमोहिनीभिः पुरुषो वशः भवति न यावत् ॥१॥स सुकृतकर्मा स निपुणमतिः, शिवस्य मार्गे स सङ्घटितः । परमोहनौषधसरशीनां, यो बालिकानां पीडायां न पतितः ॥२॥"