________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १२५ ॥
पट्टमणी भणइ — कोर्डि पि देमि, गिन्हसु अज्जो ! । इयरेण भणियं - पज्जत्तं अत्थेण परिचत्तो मए घरवासो, ता तुब्भे वि - "अत्थु असारउ अथिरु बंधु तणु रोगकिलंतउ, आवइ जर वेरग्गु धरह जमु एइ तुरंतउ । णत्थि सोक्खु संसारि किं पि जिणधम्मि पयगृह, पंचह दिवसह रेसि राय ! मं पाविहिं वट्टह || १ ||" एवमाइ उवइसिऊणं धम्मलाभिऊण निग्गओ, विहरह पंचसमिओ तिगुत्तो घोरतवो उग्गबंभचेरवासी निम्ममो निरहंकारो अक्खलियपंचमहवयधरो । छम्मासपरियायस्स य उप्पन्नं केवलं नाणं । इओ य रायगिहस्स णयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इक्कडदासा नाम पंचचोरसया अच्छंति । नाणेण जाणियं —- जहा ते संबुज्झिस्संति । तओ पट्टिओ संपत्तो य तं पएसं । साहिएण य दिट्ठो ' को वि एइ' त्ति । आसन्नीहूओ नाओ जहा - समणगोत्ति, अम्हे परिभविडं आगच्छइ । रोसेण गहिओ सेणावइसमीवं नीओ । तेण भणियं – खेल्लामो एएणं ति । तेहिं भन्नइ — नच्चसु समणग त्ति । सो भणइ-वायंतओ नत्थि । ताहे ताणि पंच वि चोरसयाणि तालं कुद्धंति । सो वि गायइ धुवगं - अधुवे असासयम्मी, संसारम्मी दुक्खपउराए । किं नाम हुज्जतं कम्मयं ?, जेणाहं दुग्गइं न गच्छेजा ॥ १ ॥” एवं सवत्थ सिलोगंतरे धुवगं गायइ 'अधुवे ' त्यादि । तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंच वि सया संबुद्धा पवइय त्ति । इत्यभिहितः सम्प्रदायः ॥ साम्प्रतं सूत्रमनुत्रियते
I
अधुवे असासयम्मी, संसारम्मी
'दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दोग्गइं न गच्छेज्जा ॥
१ ॥
१ "अर्थोऽसारोऽस्थिरो बन्धुस्तनु रोगक्लान्तं, आयाति जरा वैराग्यं घर यम आयाति त्वरितम् । नास्ति सुखं संसारे किमपि जिनधर्मे प्रवर्तस्व पञ्चभ्यो दिवसेभ्यः रेसि राजन् ! मा पापेषु वर्तस्व ॥ १ ॥”
XCX8X8X8XX
अष्टमं
कापिलीय
मध्ययनम् ।
कपिलमुनेः केवलोत्प
तिः ।
।। १२५ ।।