________________
अष्टम
न्द्रीया
श्रीउत्तरा- ये लक्षणादि प्रयुञ्जते । यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधने यतितव्यमिति भाव इति सूत्रार्थः॥१५॥ आहध्ययनसूत्रे किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाह- कापिलीयश्रीनेमिच- कसिणं पिजोइमंलोयं,पडिपुन्नं दलिज एगस्स।तेणावि से ण संतुस्से, इति दुप्पूरए इमे आया॥१६॥ मध्ययनम् । व्याख्या-कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः इमं 'लोक' जगत् 'प्रतिपूर्ण' धनधान्यहिरण्यादिभृतं
कपिलकेवसुखबोधा- "दलिज" त्ति दद्यात्, किं बहुभ्यः ? इत्याह-"एगस्स" त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनाऽपि' धनख्या लघु- धान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया। "से" इति सः 'न सन्तुष्येत्' न हृष्येत् । किमुक्तं भवति ?-ममैताव
लिना साधुवृत्तिः ।
धर्मकथनम्। इदताऽनेन परिपूर्णता- कृतेति न तुष्टिमाप्नुयात् । उक्तं हि-"न वह्निस्तृणकाष्ठेषु, नदीभिर्वा महोदधिः । न चैवात्माऽर्थ
सारेण, शक्यस्तर्पयितुं कचित् ॥१॥ यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः ॥१३१॥
स्मृतः ॥२॥" "इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन, दुःखेन-कृच्छ्रेण पूरयितुं शक्यो दुष्पूरो दुष्पूर एव दुष्पूरकः । | "इमे" त्ति अयं प्रत्यक्ष: 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः॥ १६ ॥ किमिति न
सन्तुष्यति ? इति स्वसंविदितं हेतुमाह*जहा लाभो तहा लोभो, लाभा लोभो पवइ । दोमासकयं कजं, कोडीए विन निट्टियं ॥१७॥x
व्याख्या-'यथा' येन प्रकारेण 'लाभ:' अर्थाऽवाप्तिः 'तथा' तेन प्रकारेण लोभः। किमेवम् ? इत्याह-लाभाल्लोभः 'प्रवर्द्धते' वृद्धिं याति, इह च 'लाभाल्लोभः प्रवर्द्धते' इति वचनात् यथा तथेत्यत्र वीप्सा गम्यते, ततश्च यथा यथा ॥१३१॥ लाभस्तथा तथा लोभो भवतीत्युक्तं भवति । लाभाल्लोभः प्रवर्द्धते इत्यपि कुतः ? इत्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं 'कार्य प्रयोजनम् तच्चेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकयाऽपि 'न निष्ठितं' न निष्पन्नम् ,
XoXXXXXXX
माह