SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिच न्द्रीयवृत्तिः 1187 11 देहाः शीतवाताऽऽतपादिमिरुपहन्यमाना रजोवगुण्ठिता मलाविलकलेवरा अकामनिर्जरातश्च न किञ्चित् तेषां गुणः, मम तु सम्यकू सहमानस्य महान गुण इति मत्वा न मलापनोदनाय स्नानादि कुर्यात् । यतः - न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि । अश्रान्तमेव स्रोतोभि-रुद्भिरन्नवभिर्मलम् ॥ १ ॥ इति सूत्रार्थः ॥ ३७ ॥ उदाहरणम्-चंपा नयरीए सुनंदो नाम वाणियगो सावगो। अवन्नाए जो जं मग्गइ साहू तस्स तं देइ ओसहभेसजाइयं सत्तुगाइयं च । सव्वमंडिओ सो । तस्स अन्नया गिम्हासु साहुणो जल्लपरिदिद्धंगा आवणं आगया, तेसिं गंधो जल्लरस ताण ओसहाणं गंधमभिभविऊण उक्कलइ । तेण सुगंधदवभाविएण चिंतियं — सवं लठ्ठे साहूणं जइ नाम जलमुघट्टिता तो सुंदरं होतं । एवं सो तस्स अणालोइयपडिकंतो कालगओ, देवलोए उववन्नो । तओ चुओ कोसंबीए नयरीए इन्भकुले पुत्तत्ताए आगओ । निविनकामभोगो धम्मं सोऊण पवइओ । तस्स तं कम्ममुइन्नं, दुरभिगंधो जाओ, जओ जओ वच्चइ तओ तओ उड्डाहो । पच्छा साहूहिं भणिओमा तुमं निग्गच्छ, उड्डाहो, पडिस्सए अच्छाहि । रत्तिं देवयाए सो काउस्सग्गं करेइ । पच्छा देवयाए सुगंधो कओ से जहानामए कोट्ठपुडाण वा अन्नेसिं वा विसिट्ठदवाण जारिसो गंधो तारिसो गंधो जाओ । पुणो वि उड्डाहो, पुणो वि देवयाराहणं । साभावियगंधो जाओ । तेण नाहियासिओ जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जल्लोपलिप्तश्च शुचीन् सत्क्रियमाणान् पुरस्क्रिय - माणांश्चापरानुपलभ्य सत्कार पुरस्काराभ्यां स्पृहयेद् अतस्तत्परीषहमाह - अभिवायणमन्भुट्ठाणं, सामी कुजा निमंतणं । जे ताइं पडिसेवंति, ण तेसिं पीहए मुणी ॥ ३८ ॥ व्याख्या- 'अभिवादनं ' शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादिवचनम्, 'अभ्युत्थानं' ससम्भ्रममासनमोचनम् 'स्वामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्या इत्यादिरूपम् । 'ये' इति द्वितीयं परीषहाध्ययनम् । ॥ ४८ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy