________________
AD
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकत्रिंशं चरणविधिनामकमध्ययनम् ।
* "तं जह उ हत्थकम्म, कुवंते १ मेहुणं च सेवंते २ । राई च भुंजमाणे ३ आहाकम्मं च मुंजते ४ ॥ १ ॥ मैथुन सेवत अतिक्रमादिषु त्रिषु । तत्तो य रायपिंडं ५, कीयं ६ पामिच्च ७ अभिहड ८ अछेज ९ । मुंजते सबले ऊ, पञ्चक्खि| यऽभिक्ख भुंजते १०॥२॥छम्मासऽन्भंतरओ, गणा गणं संकम करिते य ११ । मासभंतर तिन्नि य, दगलेवा ऊ करेमाणे ॥३॥ मासमंतरओ चिय, माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणइवायाउटिं, कुछते १३ मुसं वयंते य १४ ॥४॥ गिण्हते य अदिन्नं १५ आउट्टि तह अणंतरहियाए । पुढवीए ठाण सेज्जा, निसीहियं वावि चेएइ १६ ॥ ५॥ एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्ठा, कोल घुणा तेसि आवासो १७ ॥ ६॥ संड-सपाण|सबीए, जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे, सबले आउट्टियाए उ १८ ॥७॥ आउट्टि मूलकंदे, पुप्फे य फले | य बीय हरिए य । भुंजते सबले ऊ १९, तहेव संवच्छरस्संतो॥ ८॥ दस दगलेवे कुवं, तह माइट्ठाण दस य वरिसंतो २० । आउट्टिय सीओदगवग्घारियहत्थमत्ते य॥ ९॥ दबीए भायणेण व, दिजंतं भत्त-पाण घेत्तूणं ।
चरणविधानम् ।
॥३४८॥
* "तद्यथा तु हस्तकर्म कुर्वाणो मैथुनं च सेवमानः । रात्रौ च भुञ्जान आधाकर्म च भुआनः ॥१॥ ततश्च राजपिण्डं क्रीतं प्रामित्यमभ्याइतमाच्छेद्यम् । भुनानः शबल एव प्रत्याख्यायाऽभीक्ष्णं भुञ्जानः ॥२॥ षण्मासाभ्यन्तरतो गणाद् गणं समं कुर्वश्च । मासाभ्यन्तरे श्रींश्च दकलेपास्तु कुर्वाणः ॥ ३॥ मासाभ्यन्तरत एवं मातृस्थानानि त्रीणि कुर्वाणः । प्राणातिपातमाकुट्या कुर्वाणो मृषा| वदंश्च ॥४॥ गृहंश्चाऽदत्तमाकुट्या तथाऽनन्तर्हितायाम् । पृथ्व्यां स्थानं शय्यां नैवेधिकीं वाऽपि चेतयति ॥ ५॥ एवं सस्निग्धायां | सरजस्कायां चित्तवच्छिळालेलुमत्याम् । कोकावासप्रकृष्ठायां कोलाघुणास्तेषामावासः ॥4॥ साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत्। तत्र । स्थानादि चेतयन् शबल आयेव ॥७॥ आकुट्या मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च । भुजानः शबलस्तु | तथैव संवत्सरस्थान्तः ॥ ८॥ दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः। आकुड्या शीतोदकक्लिन्नहस्तमात्रे च ॥९॥ |दा भाजनेन वा दीयमानं भक्त-पानं गृहीत्वा ।
॥३४८॥