________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२३५॥
KaXXXXXXXXXXX
IIMIL यणसाहारणमिमं मरणं, भणियं च-"किं अत्थि कोइ भुवणम्मि जस्स जायंति नेय पावाइं?। नियकम्मपरिणईए, जम्म- अष्टादर्श णमरणाई संसारे ॥१॥" ता माहण! मा रुयसु, मुंच सोयं, कजं चिंतेसु, कुणसु अप्पहियं, जाव तुम पि एवं कव- संयतीलिज्जसि मचुसीहेणं । विप्पेण भणियं-देव! जाणामि अहमेयं परं पुत्तमंतरेण संपइ चेव मे कुलक्खओ होइ, दुहियाऽणा- याख्यमहवच्छलो अप्पडियप्पयावो सयलपयापालणनिरओ य देवो, ता देउ पुत्तजीवावणेण माणुसभिक्खं । रन्ना भणियं-भद्द ! ध्ययनम्। असकपडियारं विहिविलसियमेयं, भणियं च-"सीयंति सबसत्थाई एत्थ न कमंति मंततंताई।अद्दिट्टपहरणम्मी, विहिम्मि
सगर| किं पोरुसं कुणइ? ॥१॥” ता परिचयसु सोगं, करेसु परलोगहियं, मुक्खो चेव करेइ हिए णडे मए वा सोगं। विप्पेण
चक्रिणो | भणियं-महाराय ! जइ सच्चमेयं ण कायद्यो एत्थ जाणएण सोगो, ता तुमं पि मा करेजस सोगं, असंभावणिज तुम्ह
वक्तव्यता। सोयकारणं जायं । तओ संभंतेण रन्ना पुच्छियं-भो विप्प ! केरिसं सोयकारणं । विप्पेण भणियं-देव ! सहि पि तुह सुयसहस्सा कालगया। सोऊण य इमं राया वजपहारहउ व नढचेयणो सिंहासणाओ मुच्छाविहलंघलो निवडिओ। मुच्छावसाण य सागाकारयमणो मुककंठं रोविऊण पलावे काउमाढत्तो-हा पुत्ता! हा हिययदइया ! हा बधुवल्लहा ! हा सुसहावा! हा विणीया ! हा सयलगुणनिहाणा! कत्थ मं अणाहं मोत्तूण तुम्भे गया?, देह मे तुम्हविरहदुहट्टस्स दसणं, हा निग्घिणपावविहि ! एक्कपए चेव सबे ते बालए संहरंतेण किं तए अपुन्नं पूरियं? हा निठुरहियय! असज्झसुयमरणदुक्खसंतत्वं पि किं न वचसि सयखंडं ? । एवं च विलवमाणो भणिओ तेण विप्पेण-महाराय! संपइ चेव ममोवइससि संसारासारय, ता किमप्पणा गच्छसि सोयपरवसत्तं?. अहवा-परवसणम्मि सुहेणं, संसारानिच्चयं कहइ
॥२३५॥ लोओ। णियबंधुयणविणासे, सबस्स वि चलइ धीरत्तं ॥१॥ दुस्सहं च एगबंधुस्स वि नरिंद! मरणं किं पुण सट्ठीए पुत्तसहस्साणं?, तहा वि-सप्पुरिस चिय वसणं, सहति गरुयं पि साहसेकरसा । धरणि च्चिय सहइ जए, वज्जनिवार्य