SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ XOM Xन उण तंतू ॥१॥ अओ अवलंबेसु धीरयं, अलमेत्थ विलविएणं, जओ-सोयंताणं पि नो ताणं, कम्मबंधो उ केवलो। सगर|तो पंडिया न सोयंति. जाणता भवरूवयं ॥१॥ एमाइवयणविन्नासेण संठविओ राया विप्पेण । भणिया य तेण मंति-Idli चक्रिणो सामंता-साहेह जहावत्तं राइणो । साहियं च तेहिं पगलंतबाहजलेहिं । समागया पहाणपउरा, धीरविओ सबेहिं वि X वक्तव्यता। | राया, कयमुचियकरणिज । एत्थंतरे पत्ता अट्ठावयस्स आसन्नवासिणो जणा पणयसिरा विन्नविति-जहा देव ! तुम्ह सुएहिं अट्ठावयरक्खणट्ठा आणीओ गंगाजलप्पवाहो, सो फरिहं भरेऊण आसन्नगामनगरे उवद्दविंतो पसरइ ता तं निवारेउ देवो, न अत्थि अन्नस्स तन्निवारणसत्ती। राइणा भणिओ नियपुत्तजण्हकुमारपुत्तो भगीरही नियपोत्तो-वच्छ !x दंडरयणेण नागरायमणुन्नविय नेसु उयहिम्मि गंगं । सो वि गओ अट्ठावयं । अट्ठमभत्तेणाराहिओ नागराया आगओ कयभीसणभुयंगहारकेऊरो भणइ-किं संपाडेमि ? । भगीरहिणा भणियं पणामपुवयं-तुम्ह पसाएण नेमि गंगं समुद्दे, उवद्दवो महंतो लोयस्स।नायराएण भणियं-विगयभओ करेसुसमीहिय, निवारिस्सामि अहं भरहनिवासिणो नागि-त्ति भणिऊण गओ नागराया। भगीरहिणा वि कया णागाणं बलिकुसुमाईहिं पूया । तप्पभिई च नागबलिं कुणइ लोओ।* रायसुओ वि गंगमागरिसंतो दंडरयणेण भंजतो य बहवे थलसेलवणे जणाबाहाए पत्तो पुवसमुदं । तत्थाऽवयारिया गिण्हती| अणेगाई नइसहस्साइं गंगा। पुणो विहिया तत्थ बली नागाणं । जत्थ य सायरे मिलिया गंगा तं गंगासायरं तित्थं जायं । अज वि तं लोए विक्खायं । गंगा वि 'जण्हुणा आणीय' त्ति जण्हुवी जाया, 'भगीरहिणा विणीय' त्ति तेण भागीरहि त्ति । सो वि नागेहिं मिलिऊण पूइओ गओ अओझं । पूइओ य राइणा तुटेण ठविओ नियरजे । अप्पणा य |णिक्खंतो अजियजिणसयासे सिद्धो य । अन्नया पुच्छिओ भगीरहिराइणा अइसयणाणी-भगवं! किं कारणं जण्हु|पमुहा ते सहि पि कुमारसहस्सा सममरणा संजाया ? । भयवया भणियं-महाराय ! एगया महंतो संघो चेइयवंदणत्थं
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy