________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥२३६॥
सम्मेयपचए पत्थिओ, पत्तो य अरण्णमुल्लंघिऊण अंतिमगामं । तन्निवासिणा सङ्घजणेण अणारिएणं अच्चंतमुवद्दविओ दुधयणनिंदणेणं वत्थऽन्नधणाऽऽहरणाइआच्छिदणेण य, तप्पञ्चयं च बद्धमसुहं महंतं कम्ममणेण । कुंभयारेण य एगेण पयइभद्दणं ' मा उवद्दवेह इमं तित्थजत्तागयं जणं, इयरजणस्स वि निरवराहस्स परिकिलेसणं महापावहेऊ किं पुण एरिसधम्मियजणस्स, ता जइ सागयपडिवत्तिं इमस्स न सकेह काउं ता उवदवं पि ताव रक्खेह' त्ति भणिऊण निवारिओ सो गामजणो । गओ य संघो । अन्नम्मि य दिणे तन्निवासिणा एगेण नरेण रायसन्निवेसे चोरिया कया । तन्निमित्तेण रायनिउत्तेहिं पुरिसेहिं दाराइं पिछेऊण सो गामो पलीविओ । तया य सो कुंभयारो सयणेहिं निमंतिओ गाममन्नं गओ आसि । दड्ढा य तत्थ सहिं जणसहस्सा उववन्ना चोराडवीए अंतिमग्गामे माइवाहत्ताए । ते सधे 'कोहविय' त्ति जाओ | लोए भन्नंति । कहिंचि तत्थागओ करी, तञ्चलणेण य मद्दिया ते तओ णाणाविहासु दुक्खपउरासु कुजोणीसु परिभमिऊण सुइरं अणंतरभवे किं पि काऊण तहाविहं सुहकम्मं उववन्ना - सगरसुयत्ताए सट्ठि पि सहस्सा, तक्कम्मसेसेण य पत्ता इमं मरणवसणं । सो वि कुंभयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ, तयणंतरं कयसुकयकम्मो संजाओ मरिऊण नरवई, सुहाणुबंधसुहकम्मोदएण य पडिवन्नो मुणिधम्मं, काऊण कालं गओ य सुरलोयं, ततो चुओ जण्डुसुओ जाओ सि तुमं ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवंतं वंदिऊण सभवणम्मि | गओ । इदं च भगीरथीपृच्छासंविधानकं प्रसङ्गतः कथितम् || "चइत्ता" सूत्रं सुगमम् । तच्चरितोद्देशस्तु
1
sta भार वासे सावत्थीए नयरीए समुद्दविजयस्स राइणो भद्दाए देवीए चोदसमहासुमिणसूइओ उववनो मघवं नाम तइयचक्कवट्टी, जोवणत्थो य जणय विइन्नरज्जो पसाहियभहरवासो जाओ महाणरिंदाहिवई । सुइरं च रज्जमणुहवंतस्स अन्नया जाओ भवविराओ, परिभाविडं पयत्तो—जे इत्थ पडिबंधहेऊ रमणीया पयत्था ते सधे वि अधिरा अवि
अष्टादशं संगती
याख्यम
ध्ययनम् ।
मघव
चक्रिणो
वक्तव्यता ।
॥२३६॥