SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रम्। गायति । नवरमहकमेण आयंसहत्थाओ भिंगारहत्थाओ तालियंटहत्थाओ चामरहत्थाओ य चिट्ठति । एवं विदिसिरुयगवत्थवाओ चउरो आगच्छंति, नवरं दीवियाहत्थाओ भयवओ चउसु विदिसासु तहेव गायंतीओ चिट्ठति । एवं मज्झिमरुचगवासिणीओ चत्तारि तहेवाऽऽगच्छंति जाव 'तुमए न भाइयचं' ति वइत्ता भयवओ चउरंगुलवजं नाहिं कप्पति, वियरए निहणंति, तं रयणाणं पूरेंति, उवरि हरियालियापीढं रइंति । तओ तिदिसिं तिण्णि कयलीहरगे विउवंति, तेसिं मझपएसे तिण्णि चाउसालए तम्मज्झे य तिण्णि सीहासणे विउवति । तओ भयवंतं करयलउडेणं IKIमायरं च बाहाहिं गिण्हित्ता दाहिणकयलीहरे चाउसाले सीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवे | सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगित्ता सुरहिणा उबट्टणेण उबटुंति । तओ पुरथिमिल्लचाउसालसीहासणे निसीयावेत्ता गंधोदगेण पुप्फोदगेण सुद्धोदगेण य जिणं वम्मादेविं च मज्जावेंति, सवालंकारविभूसियं करेंति । तओ उत्तरिल्लचाउसालसीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवेहिंतो गोसीसचंदणकट्ठाई आणावित्ता अरणीए य अम्गि पाडेता तेहिं कठेहिं अग्गि उज्जालेत्ता होमं कुणंति, भूइकम्मं करेंति, रक्खापोट्टलियं बंधेति, मणिरयणचित्ते दुवे पाहाणवट्टगे गहाय भगवओ कण्णमूले टिंटियाविंति, वयंति य-भवउ भयवं पचयाउए २ । तओ बाहाहिं संगेण्हित्ता जम्मणभवणसयणिज्जसि तित्थयरमायरं निसीयावेत्ता तीए पासे भयवंतं ठवित्ता गायंतीओ चिट्ठति । एत्यंतरे सहाए सुहम्माए सुहनिसण्णस्स सक्कस्स देविंदस्स एरावणवाहणस्स वजपाणिस्स आसणं चलइ, तओ ससंभमो सक्को ओहिं पउंजइ, तित्थयरं च पासइ, तओ हरिसवसविसप्पंतहियओ किरीड-केऊर-कुंडल-हाराऽलंकारभूसियसरीरो तुरियं सीहासणाओ अब्भुतुति, रयणपाउया ओमुयइ, एगसाडियं उत्तरासंगं करेइ, सत्तऽट्ठपयाई भगवओ अभिमुहमागच्छइ जाव 'पासउ मं भयवं' ति वंदित्ता नमंसित्ता पुरत्थाभिमुहो सीहासणे निसीयइ । XXXXXXXXXXXX XXXXXXXXXXXX उ०.०४९
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy