SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- वंदित्ता गओ सको सहाणं । वम्मादेवी य पहट्ठा अइसीय-अइउण्हाइदोसवजिएहिं गन्भहिएहिं असणाईहिं तं गब्भ- |त्रयोविंशं ध्ययनसूत्रे |XIमुवयरमाणी सुहेण चिट्ठइ । जप्पभिई भयवं उववन्नो गन्भे तप्पभितिं सकाएसेण तिरियजंभगा देवा गामनयराऽर-1|| केशिश्रीनेमिच- नाइनिहित्ताई पोराणाई पहीणसामियाई महानिहाणाई भयवओ जम्मणभवणंसि साहरंति । तओ पसत्थडोहला सम्मा- गौतमीन्द्रीया णियडोहला नवण्हं मासाणं अद्धट्ठमाण राइंदियाणं अद्धरत्तसमए पोसबहुलदसमीए पसूया सुहेण दारयं सा देवी, याख्यमसुखबोधा- जाओ तीए पगिट्ठो आणंदो। एत्थंतरे दिसाकुमारीमयहरीणं आसणाई चलंति, तओ ओहिणा आभोइत्ता भयवंतं अहो ध्ययनम् । ख्या लघु- लोगवत्थवाओ अट्ठ दिसाकुमारिमयहरीओ चउसामाणियसाहस्सीओ सत्ताणीयाइपरिवारपरिवुडाओ हरिसनिभराओ वृत्तिः । पार्श्वनाथ'जीयमेयं ति परिभावंतीओ सबिड्डीए आगंतूण दिवविमाणगयाओ चेव तिपयाहिणीकुणंति, भयवओ जम्मणभवणं चरित्रम् । ॥२८८॥ | उत्तरपुरच्छिमे दिसीभाए विमाणं भूमीए चउरंगुलमप्पत्तं ठवित्ता विमाणेहिंतो पञ्चोरुभित्ता भयवंतं समायरं तिपया| हिणीकाउं सिरे अंजलिं कटु वयंति-नमोत्थु ते रयणकुच्छिधारिए ! जगप्पईवदाईए ! जयचिंतामणिपसविए! अम्हे अहोलोगवासिणीओ दिसाकुमारीमयहरीओ तित्थयरस्स जम्मणमहिमं करेमो, तन्न तुमए भाइयवं' ति भणिय वेउविएणं सुरभिगंधेणं वाएणं जोयणपरिमंडलं सबओ जम्मणभवणस्स खेत्तं तणपत्तकट्ठाई आहुणिय आहुणिय परिसोहंति । तयणंतरं-'अत्थमिए नेमिजिणे, जगप्पईवे अणाहयं भरहं । सबजगुजोयगरे, पुणो सणाहं तुमे जाय ॥ १ ॥ धण्णसुउण्णो एत्थं, सुलक्षणो आससेणराया वि । वम्मा वि वंदणिज्जा, जेसिं अंगुब्भवो भयवं ॥२॥ अम्हे वि कयत्थाओ, सुरनारित्तं पि बहुमयं अम्ह । जं जाओ अहिगारो, पढमं जिणजम्ममहिमासु ॥३॥ इच्चाइ अत्थनिबद्धाइं गेयाई भगवओ ॥२८८॥ अदरसामंते गायंतीओ चिट्ठति । एवं उद्दलोयाओ मंदरकूडवत्थवाओ अट्ठ आगच्छंति गायति य । नवरं अब्भवद्दलयं विउवित्ता गंधोदगवासं पुप्फवासं च वासंति । एवं पुरच्छिम-दाहिण-पच्चत्थिमुत्तररुयगवत्थवाओ अट्ठऽवागंतूण तहेव
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy