________________
पाश्वनाथचरित्रम् ।
XoxoxoXOXOXOXOXOXOXOXOXO
नियदद्वयम्स । तेण वि अउच्चमाणंदमुबहतेण भणिया-पिए! सबलक्खणसंपन्नो सूरो सबकलासु कुसलो ते पुत्तो भवि- |स्सइ । तं च सोऊण सुट्टयरं परितुट्ठाए अभिनंदियं रायवयणं । पहाए य कयगोसकिच्चेण अट्टणसालाए कयसत्थगुणणा
इवायामेण ण्हाएण सबालंकारिएण अत्थाणनिविटेण वाहराविया पहाणपुरिसेहिंतो अट्ठ सुमिणपाढगा उवज्झाया। ते वि |सुइभूया समागया उबविट्ठा भद्दासणेसु, पूइया पुप्फफलवत्थाईहिं । ठविया जवणियंतरिया वम्मादेवी । साहिऊण सुमिणए पुच्छिया ते राइणा तेसिमत्थं । तेहिं वि परोप्परं काऊण सत्थनिच्छयं भणियं-महाराय ! अम्ह सत्थेसु तीसं महासुमिणा बायालीसं च सुमिणा भणिया, तत्थ य तित्थयराणं चक्कीणं च मायरो तेसु गम्भं वक्कममाणेसु गयाईणि |चोद्दस महासुमिणाणि पासंति, केसवाणं बलदेवाणं मंडलियाणं च जणणीओ कमेण सत्त चउरो एकं च महासुमिणं |पेच्छंति, ता वम्मादेवी सूरं वीरं कुलाधार सवंगसुंदरं सबगुणोववेयं समत्थभरहाहिवं चक्कवदि तिहुयणनाहं वा जिणं धम्मतित्थयरं साहियाणं नवण्हं मासाणं पसविही । इमं च सोऊणाऽऽणंदाइरेगेण पुलइयतणू सकारपुवयं विसज्जिऊण ते | उवज्झाए चिट्ठइ राया निवुयमणो । वम्मादेवी सहरिसा सुहंसुहेण गम्भमुबहइ । इओ य जाओ सकस्स आसणकंपो, चिंतियं च-किंनिमित्तमासणचलणं ?' ति सवियकेण पउत्तो ओही, दिट्ठो भगवं गब्भमुववन्नो । तओ ससंभमो हरिस| निब्भरो उडिओ सिंहासणाओ, सत्तऽट्ठपयाइं भयवओ अभिमुहमागंतूण तिक्खुत्तो कयपणामो अंचियवामजाणू भूमिनिहियदाहिणजाणू सिररइयकरंजली थोउमाढत्तो-नमोऽत्थु णं अरहंतस्स भगवंतस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स पासस्स णं पुरिसादाणीयस्स तेवीसइमतित्थयरस्स, वंदामि भयवंतं अहं इहगए तत्थठियं, पासउ मं भयवं । तयणंतरं च वाणारसीमागंतूणं भयवओ जणणिं अहिणंदए-धन्ना कयउन्ना सुलद्धजम्मफला तिहुयणस्सावि वंदणिज्जा देवाणुप्पिए ! तुम, तुह गब्भे पुरिसुत्तमो जयचिंतामणी तेवीसइमजिणो उप्पन्नो। तओ जिणं जणणिं च
XXXXXXXXXXXX