SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२८९॥ तओ 'जीयमेयं तीयपचुप्पण्णमणागयाणं देविंदाणं जं भयवंताणं जम्मणमहिमा कीरइ' त्ति चिंतिऊण हरिणेगमेसि त्रयोविंशं पायत्ताणियाहिवई देवं सहावेत्ता आणवेइ-भो देवाणुप्पिया! खिप्पामेव सुहम्माए सभाए जोयणपरिमंडलं सुघोस all केशिघंटे तिक्खुत्तो उल्लालित्ता सोहम्मवासी देवे देवीओ य तित्थयरमहिमं जाणावेहिं । एवं वुत्ते हरिणेगमेसी हद्वतुढे गौतमीतुरियमेव गंतूण तमुच्चसरं मेघनिग्घोसरवं सुघोसं घंटे तिक्खुत्तो उल्लालेइ । तीए पडिसद्देणं अण्णाई पि एगूण- याख्यम बत्तीसविमाणसयसहस्सेसु समगं तावइयाई घंटासयसहस्साई कणकणरवं काउं पयत्ताई । तए णं सोहम्मे कप्पे ध्ययनम् । A पडिसहसयसहस्सबहिरिए इव जाए। उवसंते य घंटारवे निच्चं विसयपसत्ताणं 'किमयं' ति ससंभमदिन्नकन्नाणं देवाणं जाणणट्ठाए महया सद्देणं एवं बयासी-हंदि ! सुणंतु णं देवा ! देवीओ! य, सको आणवेइ-भरहे तेवीसइमो जिणो| पार्श्वनाथउप्पन्नो ता तस्स जम्मणमहिमकजे सबिड्डीए समागच्छह । ते वि तं सोच्चा हट्ठतुट्ठा केइ तित्थयरभत्तीए केइ दसण चरित्रम् । कोउगेण केइ सक्काणुवत्तीए केइ 'जीयमेयं' ति संपेहेत्ता सवसमुदएणं सक्करसंतियमागया। तओ सक्को पालयं आभि ओगियं देवं सद्दावित्ता अणेगखंभसयसन्निविठं सत्वरयणामयं चलंतघंटावलिसद्दमणहरं जोयणसयसहस्सवित्थिणं |पंचजोयणसयमुबिद्धं विमाणं वेउब्वियं कारावेइ, तस्स तिदिसिं तिसोवाणए, तेसिं च पुरतो तोरणे, विमाणमज्झभाए|2 पेच्छाघरमंडवं, तम्मज्झे मणिपेढिया अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं, तम्मज्झे सीहासणं, तस्सावरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं सक्कस्स चउरासीईए सामाणियसहस्साणं तावइयाई भद्दासणाई रयावेइ । पुरथिमेणं अट्ठण्हं अग्गमहिसीणं, दाहिणपुरस्थिमेणं दुवालसण्हमभंतरपरिसादेवसहस्साणं, दाहिणेणं चोद्दसण्हं मज्झिम-| ॥२८९॥ परिसादेवसहस्साणं, दाहिणपञ्चत्थिमेणं सोलसण्हं बाहिरपरिसादेवसहस्साणं, पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं । तए णं तस्सेव सीहासणस्स चउद्दिसिं चउण्हं चउरासीईणं आयरक्खदेवसाहस्सीणं भद्दासणाई कारवेइ । तए णं सक्को सवालं
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy