________________
कारविभूसियं उत्तर वेडवियं रूवं विउवित्ता अट्ठहिं अग्गमहिसीहिं सद्धिं गंधवाणीएणं नट्टाणीएण य सद्धिं तं विमाणं पयाहिणीकरें तो पुलेिणं तिसोवाणएणं दुरुहित्ता पुरत्थाभिमुद्दे सीहासणे निसीयइ । सामाणिया उत्तरेणं । अवसेसा सङ्घे दाहिणिल्लेणं तिसोवाणएणं दुरुहित्ता पुन्नत्थेसु भद्दासणेसु उवविसंति । तए णं सकस्स अट्ठट्ठ मंगलगा पुरओ संठिया । | तयणंतरं पुन्नकलसभिंगारछत्तपडागा चामरा य संठिया । जोयणसहस्सूसियवइरामयलट्ठी बहुपंचवण्णकुड भी सहस्समंडिओ महिंदज्झओ पत्थिओ । तओ पुरओ अलंकियविभूसिया पंच अणियाहिवइणो चउद्दिसिं चाभिओगिया देवा देवीओ । तओ सोहम्मवासी देवा देवीओ पत्थिया । तओ सबिडीए जाव सबरवेणं सोहम्मं कप्पं वीईवइत्ता उत्तरिल्लेणं । निज्जाणमग्गेणं उक्कट्ठाए गईए तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता नंदीसरवरदीवे दाहिणपुरत्थिमिले रइकरपबए उवागच्छइ । तओ तं विमाणं पडिसाहरेमाणे २ भयवओ जम्मणभवणमागए विमाणेणं चैव तिपयाहिणीकरेइ । जम्मणभवणंतस्स उत्तरपुरत्थिमे दिसीभाए चउरंगुलमसंपत्तं धरणीयले विमाणं ठवेइ, सपरिवारो पञ्चोरुहइ, आलोइए चेव पणामं करेइ, जिणिंद जिणमायरं तिपयाहिणीकरेइ, जहा दिसाकुमारीओ तहेव अभिनंदइ जाव एवं वयइ – 'अहं देवाणुप्पिए ! सक्के देविंदे भयवओ जम्मणमहिमं करिस्सामि, तन्न भाइयवं तुम्हेहिं' ति वइत्ता सो ओसोयणिं दलयइ, जिणपडिरूवगं विउबित्ता जिणमाऊए पासे ठवेइ, पंचरूवे सक्के विउबइ - एगे भगवंतं करयलपुडे गेण्हइ, एगे आयवत्तं धरेइ, दुवे चामरुक्खेवं करंति, एगे वज्जपाणी पुरओ गच्छइ, जाव सबसमुदणं मंदरे पबए पंडगवणे अभिसेयसीहासणे पुरत्थाभिमुहे करयलधरियजिणे निसण्णे । ईसाणिंदे वि वसभवाहणे सूलपाणी तहेव समागए, इमं णाणत्तं -- महाघोसा घंटा, लहुपरक्कमे पायत्ताणियाहिवई, पुप्फओ विमाणकारी, दक्खिणा निज्जाणभूमी, उत्तरपुरत्थिमिले रइकरपत्रए जाव मंदरे समोसरिए। एवं जंबुद्दीवपण्णत्तिअणुसारेण बत्तीसं पि इंदा समागच्छंति । सक्काणं च सामाणियाइपरिवारो भाणियवो ।
XoXo X X X X X X
पार्श्वनाथचरित्रम् |