________________
'अणुहूय-दिट्ठ-चिंतियविवज्जियं सवमेव जं सुमिणं । जायइ अवितहफलयं, सत्थसरीरेहि जं दिनं ॥ १ ॥ पढमम्मि वासफलया, बीए जामम्मि होंति छम्मासा । तइयम्मि तिमासफला, चरिमे सज्जष्फला होंति ॥ २ ॥ आरोहणं गो-विसकुंजरेसुं, पासाय- सेलग्ग - महादुमेसु । विद्वाणुलेवो रुइयं मयं च, अगम्मगम्मं सुविणेसु धन्नं ॥ ३ ॥ तुरगारुहणे पथो, करह खरे सेरिभे हवइ म । सिरछेयम्मि य रज्जं, सिरप्पहारे धणं लहइ ॥ ४ ॥ दहि छत्त-सुमण चामर वत्थ- ऽन्न-फलं च दीव - तंबोलं । संख सुवन्नं मंतज्झओ य लद्धो धणं देइ ॥ ५ ॥ गय-वसह- अल्लमंसाण दंसणे होइ सोक्खधणलाभो । रत्तवडखमणयाणं, मरणं पुण दंसणे होइ ॥ ६ ॥ करह तुरंगे रिच्छम्मि वायसे देवहसियकंपे य । मरणं महाभयं वा, सुविणे दिट्ठे वियाणाहि ॥ ७ ॥ गायंतं नश्चंतं, हसमाणं चोप्पडं च अप्पाणं । कुंकुमलित्तं दहुं, चिंतेसु उवट्ठियं असुहं ॥ ८ ॥ दाहिणकरम्मि सेया- हिभक्खणे होइ रज्जधणलाभो । नइ सरतरणं सुरखीरपाणयं हवइ सुहद्देऊ ॥ ९ ॥ सिरे सयसहस्सं तु, सहस्सं बाहुभक्खणे । पाए पंचसओ लाभो, माणुस्सामिसभक्खणे ॥ १० ॥ दारग्गल - सेज्जा-सालभंजणे भारिया विणस्सेज्जा । पिइ-माइ पुत्तमरणं, अंगच्छेए वियाणेज्जा ॥ ११॥ सिंगीणं दाढीणं, उवद्दवो कुणइ नूण रायभयं ।
१ 'अनुभूत-दृष्ट-चिन्तितविवर्जितं सर्वमेव यत् स्वनम् । जायते भवितथफलदं स्वस्थशरीरैर्यद् दृष्टम् ॥ १ ॥ प्रथमे वर्षफलदाः, द्वितीये यामे भवन्ति षण्मासाः । तृतीये त्रिमासफलदाः, चरिमे सद्योफला भवन्ति ॥ २ ॥ आरोहणं गो-वृष- कुञ्जरेषु, प्रासाद-शैलाग्र-महाद्रुमेषु । विष्टानुलेपो रुदितं मृतं च, अगम्यगम्यं स्वमेषु धन्यम् ॥ ३ ॥ तुरगारोहणे पन्थाः, करमे खरे सैरिभे भवति मृत्युः । शिरश्छेदे च राज्यं, शिरःप्रहारे धनं लभते ॥ ४ ॥ दधि-छत्र-स्वमं चामर-वस्त्र-न-फलं च दीप-तम्बोलम् । शङ्खः सुवर्ण मन्त्रध्वजश्च लब्धो धनं ददाति ॥ ५ ॥ गज वृषभाऽऽर्द्र मांसानां दर्शने भवति सौख्य- धनलाभः । रक्तपटक्षपणकानां मरणं पुनर्दर्शने भवति ॥ ६ ॥ करमे तुरङ्गे रिन्छे, वायसे देवहसितकम्पे च । मरणं महाभयं वा, स्वमे दृष्टे विजानीहि ॥ ७ ॥ गायन्तं नृत्यन्तं हसन्तं न्रक्षन्तं चात्मानम् । कुङ्कुमलिप्तं दृष्ट्वा, चिन्तय उपस्थितमशुभम् ॥ ८ ॥ दक्षिणकरे श्वेताहिभक्षणे भवति राज्यधनलाभः । नदी-सरस्तरणं सुरक्षीरपानकं भवति सुखहेतु ॥ ९ ॥
कपिलकेवलिना साधुधर्मकथनम् ।