SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ | अष्टमं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । | कापिलीयमध्ययनम् । कपिलकेवलिना साधुधर्मकथनम्। ॥१३०॥ पुत्तो व पइट्टा वा, नियलभुयापासबंधेसु ॥ १२ ॥ आसणे सयणे जाणे, सरीरे वाहणे गिहे । जलमाणे वि वुज्झेज्जा, सिरी तस्स समंतओ ॥ १३ ॥ आरोग्गं धणलाभो वा, चंदसूराण दंसणे । रज्जं समुद्दपियणे, सूरस्स गहणे तहा ॥१४॥ इत्यादि । 'अङ्गविद्यां च' शिरःप्रभृत्यङ्गस्फुरणतः शुभाऽशुभसूचिकाम् । तद्यथा सिरफुरणे किर रजं, पियमेलो होइ बाहुफुरणम्मि । अच्छिफुरणम्मि य पियं, अहरे पियसंगमो होइ ॥१॥ गंडेसुं थीलाभो, कन्नेसु य सोहणं सुणइ सदं । नेत्तंते धणलाभो, उढे विजयं वियाणाहि ॥ २ ॥ पिढे पराजओ वि हु, भोगो असे तहेव कंठे य । हत्थे लाभो विजओ, वच्छे नासाए पीई य ॥ ३ ॥ लाभो थणेसु हियए, हाणी अंतासु कोसपरिवुडी । नाभीए थाणभंसो, लिंगे पुण इत्थिलाभो य ॥४॥ कुल्लेसु सुउप्पत्ती, ऊरूहिं बंधुणो अणिहँ तु । पासेसु वल्लहत्तं, वाहणलाभो फिजे भणिओ ॥ ५॥ पायतले फुरणेणं, हवइ सलाभ नरस्स अद्धाणं । उवरिं च थाणलाभो, जंघाहिं शिरसि शतसहस्रं तु, सहस्रं बाहुभक्षणे। पादे पञ्चशतं लाभो, मानुषामिषभक्षणे॥१०॥ द्वारार्गल-शय्या-शालभञ्जने भार्या विनश्येत् । KIपितृ-मातृ-पुत्रमरणं, अगच्छेदे विजानीयात् ॥ ११॥ शृङ्गिणां दंष्ट्रिणां, उपद्वः करोति नूनं राजभयम् । पुत्रो वा प्रतिष्ठा वा, निगड| भुजापाशबन्धेषु ॥ १२ ॥ आसने शयने याने, शरीरे वाहने गृहे । ज्वलति अपि जीत, श्रीस्तस्य समन्ततः ॥ १३॥ भारोग्यं धनलाभो वा, चन्द्रसूर्ययोर्दर्शने । राज्यं समुद्रपाने, सूर्यस्य ग्रहणे तथा ॥ १४ ॥ "शिरःस्फुरणे किल राज्यं, प्रियमेलो भवति बाहुस्फुरणे। अक्षिस्फुरणे च प्रियं, अधरे प्रियसङ्गमो भवति ॥१॥ गण्डयोः स्त्रीलाभः, पशोभनं शृणोति शब्दम् । नेत्रान्ते धनलाभः, ओष्टे विजयं विजानीहि ॥२॥ पृष्ठे पराजयोऽपि खलु, भोगोंसे तथैव कण्ठ च ।। कले लामो विजयो, वक्षसि नासायां प्रीतिश्च ॥३॥ लाभः स्तनयोर्हृदये, हानिरालास कोषपरिवद्धिः। नाभौ स्थानभ्रंशो, लिङ्ग पुनः स्त्रीलाभश्च ॥४॥ नितम्बयोः सुतोत्पत्तिः, ऊर्वोः बन्धोरनिष्टं तु । पार्श्वयोवल्लभवं, वाहनलाभो घुण्टिकायां भणितः ॥ ५॥ पादतले स्फरणेन, भवति सलाभो नरस्यावा । उपरि च स्थानलाभो, जङ्खयोस्स्तोकमध्वानम् ॥६॥ पुरुषांशमहिलायाः, पुरुषस्य दक्षिणा यथोक्तफलाः । महिलांशपुरुषमहिलयोः भवन्ति वामा यथोक्तफलाः ॥७॥ XOXOXOXOXOXOXOKE ॥१३०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy