SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सत्तमभमिगाए। दिदा य तत्थ वियसियकुवलयदलच्छी विज्जाहरसुंदर व परिगलियविजा एक्का पवरमहिला । चित्रपुच्छिया य सा तेण-सुंदरि! का सि तुमं? । तओ सा ससंभममेव जंपिउं पवत्ता-जहा महाभाग ! महतो सम्भूतमईओ वइयरो ता तुमं चेव साहसु-को वा तुमं? कहिं वा पयट्टो?। तओ सोऊण तीसे कोइलालावमहुरं वयणविन्नासं Allवक्तव्यता। | समावज्जियमाणसेण अवितहं भणियं तेण-सुंदरि ! अहं पंचालाहिवइणो बंभराइणो तणओ बंभदत्तो नाम । तओ तब्धयणसवणाणंतरमेव आणंदबाहपरिपुन्ननयणा सहस च्चिय अब्भुट्ठिया, हरिसुप्फुल्लणयणा पडिया तस्स चलणेसु, रोविडे च पवत्ता । तओ कारुन्नगहियहियएण तेणुनामियं वयणं, 'मा रुयसु' त्ति भणंतेण संठविया, पुच्छिया य–सुंदरि ! का सि तुमं ? ति । तओ फुसियणयणा भणिउं पयत्ता-कुमार! अहं तुह माउलगस्स पुप्फचूलराइणो धूया तुम्ह चेव* | विइन्ना विवाहदियहं पडिच्छमाणी णियघरुज्जाणदीहियापुलिणे कीलंती दुट्ठविजाहरेण इहाणिया, जाव य बंधुविरहग्गि संपलित्ता चिट्ठामि अहं ताव तुम अचिंतियहिरन्नवुद्धिसमो सहस चिय आगओ, ता जाया मे जीवियासा जं तुमं| | दिट्ठो सि त्ति । ततो तेण वुत्ता-कहिं पुण सो मह सत्तू ? जेण से परिक्खेमि बलविसेसं । तीए भणियं-सामि ! न दिन्ना मे तेण पढियसिद्धी संकरी नाम विजा, भणियं च-तुहेसा सुमरियमेत्ता सहिदासाइपरिवारा होउं आएसं काही, X पच्चणीयं च तुझंतियमितं निवारेही, साहिस्सइ य सा मम चेट्ठियं तुह पुच्छिया संती । सुमरिया य सा मए, ता साहेमिनट्टम्मत्तो नाम एस विजाहरो जेणाणिया अहं, 'ण य सो मह पुन्नाहियाए तेयं सहिउं सक्कइ' त्ति मं मोत्तुं विजा| निम्मियम्मि इमम्मि सियरत्तपड़ायाभूसिए पासाए पेसिउं मह वइयरजाणावणत्थं णियभगिणीणमंतिए जाणावणिं नाम विजं सयं गओ वंसकुडंग, विजं साहिय निग्गओ य मं परिणेहि त्ति, अजं च से किर विजासिद्धी भविस्सइ । १ नाब्योन्मत्तः। XXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy