________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचसुखबोधा
न्द्रीया
ख्या लघुवृत्तिः ।
॥ १८९ ॥
समेकं । दंसणमेत्तेणेव जाया तस्स जीवियासा । पुच्छिओ य सो - भयवं ! कत्थ तुम्हाणमासमो ? । तेण वि कहिउं | नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण-वच्छ ! कहिं ते आगमणं बहुपच्चवायमरन्नं ? । ततो तेण | सवं जहावत्थियमवितहं साहियं । ततो सो भणिओ कुलवइणा - जहाहं तुह जणयस्स चुल्लभाउ त्ति, तो नियं चेवासमपयं तुम्ह जहासुद्दं चिट्ठह त्ति । मुणिऊण तस्स चित्ताभिप्पायं अच्छिउं पयत्तो, ताव य समागओ जलयकालो । तत्थ सो अज्जएण सयलाओ धणुवेयाइयाओ महत्थविज्जाओ गुणाविओ । अन्नया सरयसमयम्मि फलकंदमूलकुसुमसामिधेयनिमित्तं रन्नपरिसरे गच्छंतेसु तावसकुमारेसु सो वि कोऊहलेण निरंतो वि कुलवइणा गओ रन्नं । तत्थ सरसफल कुसुमसमिद्धाई वणाई पलोयंतेण दिट्ठो तेण महाकरी । कओ तेण गलगज्जियरवो । तओ अणुमग्गेण चलिओ करी तयभिमुहं । तओ तेण तस्स पुरओ विंटलीकाऊण पक्खित्तमुत्तरीयं । तेणावि तक्खणं चैव सुंडाए गहिय वित्तं गयणे । जाव कोहंधो जाओ ताव तेण छलिऊण दक्खत्तणओ गहियं । तओ तेण नाणाविहकी लाए परिस्समं नेऊण मुक्की करी । तओ पयट्टो गंतुं पडिपणं मूढपुवावर दिसाभागो इओ तओ परिभमंतो पेच्छइ गिरिनइतडसन्निविद्वं पुराणपडियभवणखंडभित्तिमेत्तोवलक्खियं जिन्नपुरवरं । तदंसणम्मि य जायको ऊहल्लो दिसिदिसिनिहित्तदिट्ठी पलोयंतो पेच्छइ पासपरिमुक्कखेडयखग्गमेकं वियडवंसकुडंगं । तं च दद्रूण कोडगेण खेलंतेण परिक्खणत्थं वाहियं तम्मि वंसकुडंगे तं खग्गं । एक्कपहारेणेव निवडिया वंसकुडंगी, वसंतरालट्ठियं च निवडियं रुंडमेकं दरफुरंतओट्ठउडं मणोहरायारं सिरकमलं दहूणं तेण तं ससंभंतेण 'हा धिरत्थु ! मे ववसियस्स' त्ति निंदियमत्तणो बाहुबलं । तओ पच्छातावपरद्धेण पलोएंतेण दिट्ठं उद्धबद्धचलणं धूमपाणलालसं कबंधं । समहियं से अद्धिती जाया । पुणो वि पलोएंतेण दिट्ठ पवरमुज्जाणं । तत्थ य समंतओ असोगवरपायवपरिक्खित्तं सत्तभूमियं पासायभवणं दद्दूण य तं अवलग्गो कमेण
XOXOXOX
त्रयोदश चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १८९ ॥