________________
चित्र
सम्भूतवक्तव्यता।
BXXDXOXOXOXOXKOKEKOXOOK
तं सुरंगाए निग्गंतूण दुवारदेसे गया । इओ य धणुमंतिणा पुवमेव दो पच्चइयपुरिसा सुरंगादुवारे तुरंगमारूढा धरिया ।। ते य वरधणुस्स संकेयं मेलिय आसेसु य ते कुमारे आरोविय गया। कुमारा वि पयट्टा गंतुं, गया पन्नास जोयणमेत्तं भूमिभागं । दीहद्धाणखेदेणं निवडिया तुरंगमा। पाएसु चेव गंतुं पवत्ता । पत्ता य कोट्ठाभिहाणं गामं । ततो| कुमारेण वरधणू भणिओ-जहा छुहा बाहइ त्ति दढं परिसंतो म्हि । तं तत्थ संठवेऊण सो पविट्ठो गाम, मंडयं |घेत्तृणागओ । मुंडावियं कुमारस्स सीसं, पहिराविओ कासायवत्थो, चउरंगुलप्पमाणपट्टयबंधेण सिरिवच्छालंकियं छाइयं |वच्छत्थलं । वरधणणा वि कओ वेसपरावत्तो । पविट्ठा गामभंतरं । ताव य एकदियवरमंदिराओ निग्गंतूण दासचेडएण
भणिया ते-एह भुंजह त्ति । तओ गया तत्थ । रायाणुरूवपडिवत्तिजुत्तं भुंजाविया ते । तदवसाणे य एक्का पवरम| हिला बंधुमइमुद्दिस्स कुमारउत्तिमंगे अक्खए पक्खिवइ, भणइ य–एस इमाए कन्नगाए वरो त्ति । एयमायन्निऊण | भणियं वरधणणा-किमेयस्स मुक्खबडुयरस कए अप्पाणं खेएह । तओ घरसामिएण भणियं-सामि! सुबउ, पुवं णेमित्तिएण साहियं अम्हं-जहा इमाए बालियाए जो पट्टाछाइयवच्छो समित्तो भंजिही भोयणं सो भत्तारोहोहि त्ति ।
ग टिगडे काराविओ पाणिग्गहणं कुमारो त्ति । बीयदिणे भणिओ कुमारो वरधणणा-दूरं गंतवं
ग सम्भावं कहिउं निग्गया । गच्छंता पत्ता दूरगामंतरं । तत्थ सलिलत्थी वरधण पविठ्ठो लहमागंतूण भणइ-'जह दीहराइणा बंभदत्तस्स सबओ पंथा बंधाविय' त्ति जणवाओ एत्थ मा
त्ति जणवाओ एत्थ मए सुओ, ता कुमार! नस्सामो । तओ पयट्टा उम्मग्गेणं पत्ता महाडई। तओ कुमारं वडस्स हेट्ठा ठविउं तिसाभिभूयं गो
ओ वरधणू जलट्ठा । ताव य दिणावसाणे दिट्टो वरधण जमभडेहिं व दीहनिउत्तनरेहिं हम्ममाणो दूरदेसमागओ।
माणदूरदसमागओ। कुमारस्स सन्ना कया। पलाणो य दुग्गमं कतारं । तओ तण्हाछुहापारस्तमाकलता अइक्कमिऊण महाडई तइयदिणे पेच्छइ ताव.
XXXXXXXXXXXX