SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्रसम्भू श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । तीयाख्यमध्ययनम्। चित्रसम्भूतवक्तव्यता। ॥१८८॥ | तेण वुत्तं-न एयं अन्नहा, ता मारिजउ कुमारो रइविग्घकरो, ममम्मि साहीणे तुह अन्ने सुया भविस्संति । तओ रइनेहपरबसाए एरिसं पि मणसा वि अचिंतणीयं पडिसुयमिमीए । जओ-"महिला आलकुलहरं, महिला लोयम्मि दुचरियखेत्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥१॥ मारइ पियभत्तारं, हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ, णारी रागाउरा पावा ॥२॥" भणियं च तीए-जइ कह वि तेण उवाएण मारिज्जइ जहा जणा|ववाओ रक्खिज्जइ । तेण वुत्तं-'थेवमिमं कजं, कुमारस्स विवाह करेमो तस्सामग्गीए सह अणेगखंभपइडियं गूढनि गमपवेसं करेमो जउहरं, तत्थ विवाहाणंतरं सुहपसुत्तस्स अग्गिदाहेण अलक्खियं कजं करिस्सामो' त्ति मंतिऊण एगस्स महाराइणो धूया वरिया। पारद्धा य विवाहनिमित्तं सयलसामग्गी। इओ य धणुमंतिणा बंभदत्तस्स कज्जावहिएण विन्नत्तो दीहराया-जहा एस मम पुत्तो वरधणू रजधुराचिंतणसमत्थो वट्टइ, अहं पुण परलोगहियं करेमि त्ति । तओ | तेण कइयवेण भणिओ-अलं अन्नत्थ पउत्थेणं, इह ठिओ चेव दाणाइधम्मं करेह त्ति । इमं च पडिवजिऊण धणुणा गंगातीरे महई पवा काराविया। तत्थ पंथियपरिवायगाईण पकामं अन्नपाणं दिजिउं पवत्तं । दाणमाणोवयारगहिएहिं पहियपवइयपुरिसेहिं दुगाउयप्पमाणा सुरंगा खणाविया जाव जउहरं पत्त त्ति । इओ य सा वहू विविनेवत्थपरियणपरिवुडा पुरवरं संपत्ता । पवेसिया महाविभूईए जाव वित्तं पाणिग्गहणं । तयणंतरं विसज्जिऊण जणसमूहे पवेसिओ कुमारो सह वहूए जउहरं । तओ तत्थ वहूसहियस्स आसणोवविद्ववरधणसहियस्स विसज्जियाऽसेसपरियगस्स गयं जामिणीजामदुर्ग । तओ समंता पलीवियं वासभवणं । उच्छलिओ हाहारवो । ततो 'किं कायचं ?' ति मूढमाणसेण पुच्छिओ वरधणू-किमेयं ? ति । तेण भणियं-जहा सा रायधूया लेहपेसणेण विनिवारिया, एसा काइ अन्ना, |ता इमाए पडिबंधो न कायबो त्ति, एत्थ जउहरे पण्हिपहार देसु जेण निग्गच्छामो। तेण तहा कयं । तओ भेत्तूण ॥१८८॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy