SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ OXOX समणं संजयं दंतं, हणेजा कोइ कत्थई । नत्थि जीवस्स नासो त्ति, एवं पेहेज संजए ॥२७॥ व्याख्या-'श्रमणं' तपस्विनं 'संयतं' पृथिव्यादिहनननिवृत्तं, एतच्च लाभाद्यर्थ बाह्यवृत्त्यैव संभवेद्, अत आह'दान्तं' इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयत् 'कोऽपि' इति तथाविधानार्यः 'कुत्रापि' प्रामादौ, तत्र किं विधेयम् ? नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः शरीरस्यैव नाशात् , 'इतिः' पूरणे । 'एवं' स्वरूपार्थे । 'प्रेक्षेत' चिन्तयेत् 'संयतः' साधुरिति सूत्रार्थः ॥ २७ ॥ उदाहरणम्-सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारो । तस्स भगिणी पुरंदरजसा । सा कुंभकारकडे नयरे दंडकी नाम राया तस्स दिन्ना । तस्स य दंडगिस्स रन्नो पालगो नाम मरुओ पुरोहिओ। अन्नया सावत्थीए मुणिसुब्बयसामी समोसढो । परिसा निग्गया। खंदओ वि निग्गओ। धम्म सोच्चा सावगो जाओ। अन्नया सो पालगमरुओ दूयत्ताए आगओ सावत्थिं नगरिं, अत्थाणमज्झे साहूणमवन्नं वयमाणो खंदएणं निप्पट्ठपसिणवागरणो कओ, पओसमावन्नो विहरइ, जाव खंदओ पंचहिं जणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुबयसामिसगासे पधइओ बहुस्सुओ जाओ। ताणि चेव पंचसयाणि सीसत्ताए अणुनायाणि । अन्नया खंदओ सामि आपुच्छइ-बच्चामि भगिणिसयासं ? । सामिणा भणियं-उवसग्गो मारणंतिओ। भणइ-आराहगा विराहगा? सामिणा भणियं-सधे आराहगा तुमं मोत्तुं । सो भणइ-लढें जइ एत्तिया आराहगा । गओ कुंभकारकडं । मरुएण जहिं उज्जाणे ठिओ तहिं आउहाणि नूमियाणि । राया बुग्गाहिओ, जहा–एस कुमारो परीसहपराजिओ एएण उवाएण तुमं मारेत्ता रजं गिहिहित्ति, जइ ते न पञ्चओ ता उज्जाणं पलोएहि । आउहाणि पलोइयाणि । ते बंधेऊण तस्स १ कादितानि । -
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy