________________
श्रीउत्तराध्ययनसूत्रे
तृतीयं चतुरङ्गीया
न्द्रीयवृत्तिः
मानुषत्वादीनां च दुर्लभत्वमुपदर्शयता चोल्लकादयो दृष्टान्ताः सूचिताः । ते चाऽमी-*चोल्लंग पासग धन्ने, जूएँ रयणे य सुमिण चंके य । चम्म जुएं परमाणू दस दिटुंता मणुयलंभे ॥ १॥ ा तत्थ 'चोल्लगो' भोजनं, तदुपलक्षितमुदाहरणम्-अत्थि कंपिल्लं नाम नयरं । तत्थ बंभो राया, तस्स चुलणी SAध्ययनम् । भारिया, तेसिं पुत्तो बारसमो चक्की बंभदत्तो । सो कुमारत्ते वट्टमाणो बंभराए उवरए परोप्परदढासत्तचुलणीदीहरायभएणं वरधणुमित्तसहिओ पलाणो। सो पुहइमंडले भमंतो विसिट्ठागिइ ति काऊण बहुयासु आवईसु
भोजने अवत्थासु समदुक्खसुहत्तणं कुणंतेण विणएण आराहिओ एगेण धिज्जाइयकप्पडिएणं । चिंतियं च कुमारेण-अहो! दृष्टान्तः। ममावइसहाओ एस, ता सवहा परमोवयारारिहो । जओ-"दो पुरिसे धरउ धरा, अहवा दोहिं पि धारिया धरणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥१॥" भणिओ य सो-बंभदत्तं रज्जे निविढं सुणिऊणागंतवं । कालेण य महाराया जाओ बंभदत्तो। कओ बारसवरिसिओ रज्जाभिसेओ । सो धिज्जाइओ तं सोऊणागओ । न लभइ अल्लियावं पि रायउले । तओ अणेण उवाओ चिंतिओ । उवाहणाओ धए पभूयाओ बंधिऊण धयवाहेहिं समं पहाविओ। दिट्ठो राइणा, पुच्छिओ य पञ्चासन्नपरियणो-भो ! कस्सेस धओ? । तेण भणियं—देव ! ण याणामो । राइणा | वाहराविओ, समागओ, पञ्चभिन्नाओ-इमो सो वराओ मम सुहदुक्खसहायगो । ओयरिऊण करिवराओ ससिणेहमवगूहिओ, पुच्छिओ कुसलवत्तं, भणिओ य-मग्गसु जहिच्छियं । देव! नियभारियं पुच्छिय मग्गामि । गओ सगामं । पुच्छिया भजा-तुट्ठो राया देइ जं मग्गिय, किं मग्गामि ?। तीए वि 'एस महिडिमुवगओ मं न आढाइस्सइ' त्ति चिंतिऊण ॥५६॥ भणिओ-किं बहुणा परिग्गहेण ? चोल्लगकरं सबभरहे मग्गाहि दीणारजुयलं च दक्खिणाए। 'आम' ति गओ रायसगासं।
* "चोलकं पाशको धान्यं, चूतं रत्वं च स्वमश्चक्रं च । चर्म युग परमाणुर्दश दृष्टान्ता मनुजलामे ॥३॥" २ आश्रयणमपि ।