________________
श्रीउत्तरा- ध्ययनस्त्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
॥३३४॥
पेतस्यैव भवति तेन सम्पन्नः-तदभ्यासात् तदा मृदुस्वभावो मृदुमार्दवसम्पन्नः ॥ ४९ ॥ 'भावसत्येन' शुद्धान्तरात्मता- एकोनत्रिंश रूपेण पारमार्थिकाऽवितथत्वेन 'भावविशुद्धिम्' अध्यवसायविशुद्धतां जनयति ॥५०॥ करणे सत्यं करणसत्यं यत्प्रतिले- सम्यक्त्वपखनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन 'करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति ॥५१॥ राक्रमाख्य'योगसत्येन' मनोवाकायसत्येन योगान् विशोधयति' क्लिष्टकर्मबन्धकत्वाऽभावतो निर्दोषान् करोति ॥५२॥ 'मनोगुप्ततया' मध्ययनम् । मनोगुप्तिरूपया 'ऐकायं' प्रस्तावाद् धर्मैकतानचित्तत्वं जनयति, तथा चैकाप्रचित्तो जीवो "मणगुत्ति" ति गुप्तम्-अशुभाडध्यवसायेषु गच्छद् रक्षितं मनो येनाऽसौ गुप्तमनाः सम् संयमाराधको भवति ॥५३॥'वाग्गुप्ततया' कुशलवागुदीरणरूपया
त्रिसप्ति| 'निर्विकारत्वं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान
पदानां फलअध्यात्म-मनस्तस्य योगा:-धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्ट
| निरूपणम् । वाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवति ॥ ५४॥ कायगुप्ततया' शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया 'संवरम्' अशुभयोगनिरोधरूपं जनयति, 'संवरेण' गम्यमानत्वादभ्यस्यमानेन 'कायगुप्तः पुनः' सर्वथा निरुद्धकायव्यापारः पापाश्रवः-कर्मोपादानं तन्निरोधं करोति ॥ ५५ ॥ मनसः समिति-सम्यग आजिति-आगमाभिहितभावाभिव्यात्या धारणा-1 व्यवस्थापना मनःसमाधारणा तया ऐकाम्यं जनयति, ऐकाश्यं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टविशिष्टतरश्रुततत्त्वाऽबो-1 धरूपान् जनयति, शेषं सुगमम् । सर्वत्र च वृत्त्यस्पृष्टानि पदानि सुगमानि ॥५६॥ 'वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः,ते च पदार्था एव, तेषामेवान्यथा-14॥३३४॥ त्वसम्भवेन विशेषणसाफल्यात्, इह च तद्विषया दर्शनपर्यवा अपि तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्चसम्यक्त्वभेदरूपा बाक्साधारणदर्शनपर्यवास्ताम् 'विशोधयति' "दविए दंसणसोहि" ति वचनाद् द्रव्यानुयोगाभ्यासत
30
-630.