SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वियारमेव भणियं - 'किश्चिरं अजंगमेहिं अम्हेहिं तुम्भे साहुणो य उवरोहणीया ? ता वरं उत्तमपुरिसाणुचरियं उत्तमट्ठमेव पडिवज्जामो' त्ति महुरवयणेहिं तेसिं संठविय भत्तं पञ्चक्खायं । सावएहिं महंता अधिई कइ ति । इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥ ४० ॥ एवं तावत् ' आचार्यं न कोपयेत्' इत्युक्तम् । कथञ्चित् कुपिताय यत् कृत्यं तदाह आयरियं कुवियं नच्चा, पत्तिएण पसादए । विज्झविज्जा पंजलिउडो, वदेज्जा ण पुणो त्तिय ॥ ४१ ॥ व्याख्या – ‘आचार्यम्' गुरुं 'कुपितं सकोपं अननुशासनादिभि: - “पुंरिसज्जाए वि तहा विणीयविणयम्मि नत्थि अभि| ओगो । सेसम्म उ अभिओगो जणवयजाए जहा आसे || १ ||" इत्यागमात् कृतबहिः कोपं वाऽदृष्टिदानादिना 'ज्ञात्वा ' अवगम्य “पत्तिएणं” ति प्रीत्या सानैव प्रियवचोभाषणादिना न भेददण्डाद्युपदर्शनेन 'प्रसादयेत्' प्रसादं ग्राहयेत् । एतदेवाह - ' विध्यापयेत् कथचिदुदीरितकोपाऽनलमप्युपशमयेत् 'प्राञ्जलिपुट: ' कृतकरकुड्मलः । इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह – 'वदेच्च' ब्रूयाच्च चशब्दो भिन्नक्रमः, न पुनरिति । कथंचित् कृतोपमपि विध्यापयेत् वदेच, यथा— भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम्, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ ४१ ॥ सम्प्रति यथा निरपराधतया आचार्यकोप एव न स्यात् तथाऽऽह — धम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाऽभिगच्छइ ॥ ४२ ॥ व्याख्या - यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच्च धर्मेण - क्षान्त्यादिना अर्जितः - उपार्जितः, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोति । 'चः' पूरणे, यः 'व्यवहारः' प्रत्युपेक्षणादिर्यतिकर्त्तव्यतारूपः 'बुद्धैः' अवगततत्त्वैः 'आचरितः ' १ "पुरुषजातेऽपि तथा विनीतविनये नास्त्यभियोगः । शेषे श्वभियोगो, जनपदजाते यथाऽश्वे ॥ १ ॥ " XXXCXBXCXCXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy