________________
श्रीउत्तराध्यनयन्सूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ १३ ॥
भावतस्तु दोषाविर्भावकं वचनमेव तद्गवेषकः - किमहममीषां जात्यादिदूषणं वच्मीति मार्गकः प्रक्रमाद् गुरूणाम् ॥ यदुक्तं "बुद्धोपघाती न स्यात् " तत्रोदाहरणम् - केइ आयाराइअट्ठविहगणिसंपइसंपत्ता जुगप्पहाणा बहुस्सुया पराईए उवसंता आयरिया अनिययविहारेण विहरिउकामा वि परिहीणजंघाबला एगम्मि सन्निवेसे बुड्ढावासेण ठिया । | तत्थ सावगा 'इमेहिं भगवंतेहिं संपइ तित्थं सणाहं' ति चिंतिऊण ते वयोवत्थासमुचिएहिं निद्धमडुराऽऽहारेहिं ओसहवत्थाईहि य पइदिणं सङ्घायरेण पडियरंति । तेसिं सीसा गुरुकम्मयाए अजोग्गयाए सुगुरुसंजोगस्स मंयाए गुणाणु| रागस्स " तिण्हं दुप्पडियारं, तंजहा - अम्मापिउस्स भट्टिस्स धम्मायरियस्स ।" इमं आगमवयणमपरिभाविंता चिंतंति— | 'केचिरं कालं एस अजंगमो अम्हेहिं चारपक्खित्तेहिं व परिपालियो ? ता केणइ उवाएण अणसणं गेण्हावेमो इमं ति | सावयगिद्देहिंतो न किंचि पाउग्गमोसहाइ वा गेव्हंति । निब्बंघेण सावएहिं गिण्हाविज्जंता भणति — संदेहणं म्हं | आयरिया कुणंति, अओ अंतपंतमाहारं भुंजंति तवं च कुवंति । आयरियाणं पुरओ भांति - किं करेमो अम्हे ? | जइ एरिसाण वि तुम्हं आगमधराणं चिरावत्थाणेणं निचिन्ना निविवेयत्तणओ मंदधम्मा न दिति किंचि सोहणं । सावया साविया वि 'सूरिणो संलेहणं कुणंति' त्ति सोऊणं मन्नुभरनिव्भर माणसा सूरिसयासमुवगम्म सविसाया सगग्गयक्खरं भांति — भयवं ! सयलभुवणभावावभासमाणेहिं तिहुयणचिंतामणीहिं चिरं परमपयमुवगएहिं तित्थयरेहिं तुम्हेंहिं चेव चिट्ठतेहिं सणाहं भुवणमाभाइ, तो किमयंडे चैव तुम्हे संलेहणं काउमाढत्ता ? । न य 'इमेसिं अम्हे निवेयहेउ' ति सुविणे वि चिंतियवं, जओ सिरट्ठिया वि तुम्हे न भारकरा अम्हं, एएसिं वा साहूणं । इमं च सोऊण इंगियवियाणएहिं अवगयं सूरीहिं- 'मम सिस्सजणविलसियमेयं, ता किं इमिणा एएसिं अप्पीइहेउणा निबेयनिबंधणेण पाणधारणेण ? न खलु धम्मत्थिणा कस्सइ अप्पत्तियमुप्पायणीयं भयवंतमहावीरोदाहरणमवगच्छंतेणं ।' इइ चिंतिऊण अदसिय
@xoxoxoxoxox
प्रथमं विन
याध्ययनम् ।
॥ १३ ॥