SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ दाऊण इमं पाढेइ-'राय नंदु न वि याणइ, जं सगडालु करेसइ । राय णंदु मारेत्ता, सिरियं रजि ठवेसइ ।।१।।' ताई| पढंति । राइणा सुयं, गवेसावियं, दिट्ठा आओगसामग्गी। कुविओ राया।जओ जओसगडालो पाएसु पडइ तओ तओराया पराहुत्तो ठाइ। नायं च सगडालेणं-अईव अनियन्तिओवट्ठाविओ कोवो देवस्स, ता एयं एत्थ पत्तयालं-मम एगस्स वहे | अवगच्छइ कुडुंबवहो । एवं चिंतिय गओ सभवणं । राइणो अंगरक्खो नियपुत्तो भणिओ सिरियओ-भो सिरियय ! ईइसो वुत्तंतो ता एत्थ एवं पत्तयालं-मम राइणो पायवडियस्स सिरं छिंदिज्जाह । एवंभणिओ अकंदिउमाढत्तो KI सिरियओ-हा ताय! किमहं कुलक्खयंकरो उप्पन्नो जेण ईइसं आइससि ममं ? ता किं बहुणा?-ममं चेव तस्स पुरओ | वावाएह, देह बलिं कुलोवसग्गरस । मंतिणा भणियं-न कुलक्खयंकरो तुम किंतु कुलक्खयंतकरो, न य ममं मतियमंतरेण कुलक्खयंतो हवइ तो कुणह एयं । कुमारेण भणियं–ताय ! जं होउ तं होउ, नाऽहं गुरुवहं करोमि । मंतिणा भणियंअहं सयमेव अत्ताणयं तालउडविसब्भवहारेण वावाइस्सं, तुम वावन्नस्स खग्गं वाहेजसु, अलंघणीया गुरवो भवंति ता संपाडेयत्वं एयं, न एस अवसरो अकंदियस्स, उद्धरह कुलं अइवसणकूवाओ, अवणेह मज्झ अयसपकं । एयं सुणि| ऊण-'अहो! संकडं समावडियं' ति एगत्तो गुरुवयणलंघणं अन्नत्तो गुरुसरीरपहरणं ता न याणामो किं पि कहामो, अहवा वावाएमि अत्ताणयं किंतु वावाइए अत्तए कुलक्खओ अयसो य तहडिओ चेव, जओ भणिस्संति लोया-फलियं से पावं ति, एवं उभयपासरज्ज । इमं चिंतंतो 'गुरुवयणमलंघणीयं' ति भणिय पडिवजाविओ सिरिओ तं सवं । तओ गओ सिरिओ रायसमी पिट्ठओ सगडालो।तं च दट्ठण अन्नाभिमुहो ठिओराया। आसीणो सगडालो। भणियाइं दो तिन्नि वयणाई जहोचियाई। न जंपियं राइणा । तओ निवडिओ रायचलणेसु ।रोसेण य अन्नओहुत्तो जाओ राया । तओ अब्भ १ राजा नन्दो नापि जानाति, यत् शकटालः करिष्यति । राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥१॥'
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy