________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ २९ ॥
xoxoxoxo
वरियताल उडस्स छिन्नं सीसं सिरिएणं । जाओ हाहारवो । रायणा भणियं - किमेयं भो ! ? । सिरिएण भणियं - देव ! तुह सासणाऽइक्कमकारी एस, तेण देवो न पायवडियस्स वि पसीयइ त्ति, ता किं एइणा दुरायारेण ?, अहं खु देवस्स सरीररक्खगो, ता जो देवस्स आणं अइक्कमइ तेण पिउणा वि न कज्जं, एत्थ द्वियस्स ममं चैव अवसरो नऽन्नस्स, जओ एवंविहे चेव पए निउत्तो हं देवेण । भणियं च - ' मोत्तूण सयणकज्जं, सामियकज्जं करंति वरभिच्चा । अन्नह चंचलनेहा, आराहिज्जंति कह पहुणो ? ||२||' राइणा चिंतियं - एवं पि निप्पिहाणं लोओ अन्ना मंतेइ, ता नूणं वररुइपउत्तो डंभो एसो त्ति, ता अकज्जकारी अहं, जो एवंविहमुवेक्खंतो ठिउ त्ति, ता संपय परिसंठवेमि एयं । तओ भणियं — कुमार ! जं अम्हं | कुनयफलमेरिसं जायं तत्थ मा विसायं गच्छसि, अहं ते सवं संपाडेमि । एवमासासिय सयमेव महाविभूईए अग्गिम्मि सक्कारिओ सगडालो | भणिओ सिरिओ - कुमाराऽमञ्चत्तणं गिन्हसु । सो भणइ - मम भाया जेट्ठो थूलभद्दो, तस्स बारसं वरिसं गणियाघरं पविट्ठस्स तस्स दिज्जउ । सो सद्दाविउ राइणा भणिओ य - पडिवज्जसु कमागयममञ्चपयं । सो | भणइ — चिंतेमि । एत्थ असोगवणियाए चिंतेसु । सो तत्थ अइगओ चिंतिउमाढत्तो— केरिसं भोगकज्जं रज्जकज्जवक्खित्ताणं ? बहुसावज्जवावारकारणं अमञ्चत्तणं परिपालिऊण नरगं जाइयां होही, एए य परिणामदुस्सहा विसया, को एयकारणे दुल्लहं नरत्तं लद्धुं हारेइ ?, भणियं च - 'बैहुविहजम्मकुडंगगहणि संसारवणि, लद्धइ माणुसजम्मि रम्मि तक्खणमरणि । जे विवेइजणनिंदिउ इंदियसुहु महहिं, ते इह लद्धी कोडि वराडिय हारवहिं ॥ ३ ||' तम्हा विसयसुहनिबंधणपियजणाओ परमत्थओ न किंचि सुहं, अवि य - 'इंदयालु दीसंतु नाइ जुयहियउ रमंतहं, माणट्टिउ हुयवहसमाणु विससमु पव'१ बहुविधजन्मकुडङ्गगहने संसारवने, लब्धे मनुष्यजन्मनि रम्ये तत्क्षणमरणे । ये विवेकिजननिन्दितं इन्द्रियसुखं कांक्षन्ते, ते इह लब्धां कोटिं वराटिकया हारयन्ति ॥ ३ ॥'
२ 'इन्द्रजालं दृश्यमानमिव युवहृदये रमतां, मानार्थिनां हुतवहसमानः विषसमः प्रवसताम् । अन्यासक्तानां विषमं शल्यं ज्वरो
द्वितीयं परीषहाध्ययनम् ।
॥ २९ ॥