SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ विजयघोषचरित्रम्। चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हई अदत्तं जो, तं वयं बूम माहणं ॥ २४ ॥ दिवमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥२९॥ जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं। असंसत्तं गिहत्थेहिं, तं वयं बूम माहणं ॥२७॥ जहित्ता पुवसंजोगं, नाइसंगे य बंधवे । जो न सजइ एएसुं, तं वयं ब्रूम माहणं ॥(पाठा०) पसुबंधा सबवेया, जटुंच पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ २८॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो। न मुणी रण्णवासेणं, कुसचीरेण तावसो ॥ २९ ॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो॥३०॥ कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो होइ उ कम्मुणा ॥३१॥ एए पादुकरे बुद्धे, जेहिं होइ सिणायओ। सबकम्मविणिम्मुकं, तं वयं बूम माहणं ॥ ३२ ॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥३३॥ | व्याख्या-प्रायः स्पष्टान्येव । नवरम्-अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाXIहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाऽग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुख-प्रधानं येषां तेऽग्निहोत्र मुखा वेदाः, वेदानां हि दन इव नवनीतम् आरण्यकं प्रधानम् , तत्र च-'सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसा च, संवरश्च तथा परः ॥१॥' इति दशप्रकार एव धर्म उक्तः, तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञः-प्रस्तावाद् भावयज्ञः संयमरूपस्तदर्थी 'वेदसा' यागानां 'मुखम्' उपायः, ते हि सत्येव यज्ञार्थिनि उ०अ०५२
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy