SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥ ३०६ ॥ XQXCXX व्याख्या — उत्तमार्थः- मोक्षस्तद्वेषको मोक्षार्थीत्यर्थः ॥ 'न' नैव अन्नार्थं पानहेतुं वा नापि 'निर्वाहणाय वा वस्त्रादिना यापनार्थमात्मन इति गम्यते, शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ एवमुक्तो मुनिना स किं कृतवान् ? इत्याह तस्सऽक्खेवपमोक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजलिहोउं, पुच्छई तं महामुनिं ॥ १३ ॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥ १४ ॥ जे समत्था समुद्धत्तुं परं अप्पाणमेव य । एयं मे संसयं सवं, साहू ! कहय पुच्छिओ ॥ १५ ॥ व्याख्या – 'तस्य' मुनेः आक्षेपस्य - प्रश्नस्य प्रमोक्षं प्रतिवचनं, 'चः' पूरणे, “अचयंतो” त्ति अशक्नुवन् दातुमिति गम्यते ॥ शेषं सुगममिति सूत्रत्रयर्थः ॥ १३-१४-१५ ॥ इत्थं पृष्टो मुनिराह - अग्गिहुत्तमुहा वेया, जन्नट्टी वेयसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥ जहा चंदं गहाईया, चिते पंजलीउडा । वंदमाणा नर्मसंता, उत्तमं मणहारिणो ॥ अजाणगा जन्नवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासच्छन्ना इवऽग्गिणो ॥ जो लोए बंभणो वुत्तो अग्गी वा महिओ जहा । सदा कुसलसंदिट्ठ, तं वयं बूम माहणं ॥ जो न सज्जइ आगंतुं, पचयंतो न सोअई । रमए अज्जवयणम्मि, तं वयं बूम माहणं जायरूवं जहामहं निर्द्धतमलपावगं । रागद्दोस भयातीतं तं वयं बूम माहणं ॥ तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं १८ ॥ १९ ॥ ॥ २० ॥ २१ ॥ ॥ २२ ॥ ॥ १६ ॥ १७ ॥ २३ ॥ पञ्चविंशं यज्ञी - याख्यम ध्ययनम् । विजयघोषचरित्रम् । ॥ ३०६ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy