SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ XXX-601-6 पशुमेधादिर्थमयज्ञस्तस्मिन्, गार्हस्थ्याऽपेक्षया चैतदुक्तम् । श्रामण्याऽपेक्षया चेन्द्रियग्रामनिग्राही इत्यादीति सूत्रत्रयार्थः ॥ १-२-३ ॥ तदा च तत्पुरि यद् वर्त्तते यच्चासौ विधत्ते तदाह ४ ॥ अह तेणेव कालेण, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेणं, जन्नं जयति वेयवी ॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवट्ठिए ॥ ५ ॥ व्याख्या - "तेणेव कालेणं" ति तस्मिन्नेव काले शेषं स्पष्टमिति सूत्रद्वयार्थः ॥४-५॥ तत्र च यदसौ याजकः कृतवांस्तदाहसमुवट्ठियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू ! जायाहि अण्णओ ॥ ६ ॥ जे य वेदविऊ विप्पा, जन्नमऽट्ठा य जे दिया। जोइसंगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था समुद्धत्तुं परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू ! सबकामियं ॥ ८ ॥ व्याख्या - ये विप्रा जातितः, "जन्नट्ठा य" त्ति यज्ञार्थाश्च' यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते 'द्विजाः' संस्कारापेक्षया द्वितीयजन्मानः, ज्योतिषं - ज्योतिःशास्त्रं अङ्गानि च विदन्ति ये ते ज्योतिषाङ्गविदः, अङ्गत्वेऽपि ज्योतिषः पृथगु पादानं प्राधान्यख्यापकम्, 'धर्माणाम्' उपलक्षणत्वाद् धर्मशास्त्राणां पारगाः, अशेषविद्यास्थानोपलक्षणमेतत् शेषं सुगममिति सूत्रत्रयर्थः ॥ ६-७-८ ॥ एवमुक्तो मुनिः कीदृग् जात: ? किं वा कृतवान् ? इत्याह १० ॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि रुट्टो नवि तुट्टो, उत्तमट्ठगवेसओ ॥ ९ ॥ नऽण्णटुं पाणहेउं वा, नवि निवारणाय वा । तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥ नवि जाणसि वेदमुहं, नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं जे समत्था समुद्धतुं परं अप्पाणमेव य । न ते तुमं विजाणासि, अह जाणसि तो भण ॥ ॥ ११ ॥ १२ ॥ विजयघोष - चरित्रम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy