________________
o
TEUROUP
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम् ।
महाबल
राजस्य वक्तव्यता।
CA
॥२५६॥
पिए !, तुम नवण्हं मासाणं अट्ठमाण य राइंदियाणं कुलपईवं कुलतिलयं सवलक्खणसंपुन्नं दारयं पयाहिसि । से वि य णं जोवणमणुपत्ते सूरे वीरे विउलबलवाहणे राया भविस्सइ । तए णं सा पभावई एयमढं सोचा हट्ठतुट्ठा तं बलस्स रनो वयणं अहिणंदइ, जेणेव सए सयणिज्जे तेणेव उवागच्छइ, तप्पभितिं च णं सा सुहंसुहेणं गब्भमुखहमाणी पसत्थडोहला पडिपुन्नडोहला साहियाणं नवण्हं मासाणं सुकुमालपाणिपायं सवंगलक्खणोववेयं सुरूवं देवकुमारोवमं दारयं| पयाया। तए णं पभावईए देवीए पडिचारियातो बलं रायाणं जएणं विजएणं पुत्तजम्मेणं बद्धाति । तए णं बले राया एयमढ सोचा हट्ठतुढे जाव कलंबुयपुप्फमिव समूससियरोमकूवे तासिं अंगपडियारियाणं मउडवजं सरीरालंकारं दलेइ, मत्थए धोवइ, बिउलं पीईदाणं दलेइ । तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी|खिप्पामेव भो देवाणुप्पिया! हथिणाउरे नयरे चारगसोहणं माणुम्माणवडणं करेह, वद्धावणयं च घोसेह । जाव ते तहेव करेंति । जाव बारसाहे तस्स णं दारयस्स अम्मापियरो 'महाबले' त्ति नामं करेंति । तए णं से महाबले पंचधाईपरिग्गहिए वइ । जाव कलियकलाकलावे जोवणमणुपत्ते असरिसरूवलावन्नजोवणगुणोववेयाणं अट्ठण्हं रायवरकन्नगाणं एगदिवसेणं पाणिं गाहिंसु । तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो महइमहालयं अट्ठपासाओवसोहियं भवणं करेंति, एयारूवं च पीईदाणं दलयंति-अह हिरनकोडीओ, अट्ठ सुवन्नकोडीओ, अट्ठ मउडे, अट्ट कुंडलजयले. अट्ट हारे, अट्ठऽद्धहारे, जाव अट्ट कडगजोए; अट्ठ वए दसगोसाहस्सिएणं वएणं, अठ्ठ हत्थी, जाव अट्ट जाणार्ड: अट्ठ नाडगाई बत्तीसइं बद्धाई, अट्ठ गामे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे, जाव अट्ठ मयहरे; अट्ट सोवन्नियथाले, जहा विवाहपन्नत्तीए जाब अन्नं वा सुबहुं हिरत्नं वा जाव सावएजं अलाहि आसत्तमाओ कुलवंसाओ पकामं दाउं परिभोत्तुं । तए णं से महब्बले पासायवरगए उदारे भोगे भुंजमाणे बिहरह। तेणं कालेणं तेणं समएणं विमलस्स अरहतो
-OYM
॥२५६॥
DXOM