SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ नमिचरित्रम् । अवि य–“संसारम्मि अणंते जीवा पार्वति ताव दुक्खाई। जाव न करंति धम्मं, जिणवरभणियं पयत्तेणं ॥१॥" तियसेण भणिया मयणरेहा-साहम्मिणि ! भणसुजं ते पियं सुहं करेमि । तीए भणियं-न तुम्हे परमत्थेण पियं सुहं काउं समत्था, जम्म-जरा-मरण-रोय-सोय-मणुरहियं मोक्खसोक्खं चेव मे पियं, तहा वि तियसवर! नेहि मं मिहिलाए, तत्थ पुत्तस्स मुहं दद्गुण परलोगहियं करिस्सामि । तओ अमरेण तक्खणमेव नीया मिहिलाए। सा य मल्लिनाहस्स नमिनाहस्स य तिलोयगुरुणो जम्मण-निक्खमण-नाणभूमी। अओ अवयरियाई तित्थभत्तीए पढमं जिणिंदभवणे । वंदियाइं चेइयाइं । दिट्ठा य उवस्सए साहुणीओ, गंतूण वंदियाओ, निसन्नाई पुरओ। उवइट्ठो ताहिं धम्मो-'लभ्रूण माणुसतं, धम्माधम्मप्फलं च सोऊणं । सयलसुहसाहणम्मी, जत्तो धम्मम्मि कायवो ॥१॥' एमाइ धम्मकहावसाणे भणिया मयणरेहा सुरेण-वच्चामो रायभवणम्मि, दंसेमि तणयं । तीए भणियं-अलं संसारवद्धणेणं सिणेहेणं । अवि य-सवे जाया सयणा, सवे जीवा य परजणा जाया । एगेगस्स जियस्स उ, को मोहो एत्थ बंधूसु ? ॥१॥ पञ्चज गिहिस्सामि अहं, ता तुमं करेसु जहारुचियं । सो वि साहुणीओ मयणरेहं च पणमिऊण गओ नियकप्पं । तीए तासिं साहुणीण समीवे गहिया दिक्खा । कयसुबयनामा तवसंजमं कुणमाणी विहरइ । इओ य सो बालो पउमरहराइणो lal निकेयणे सुहेणं चिट्ठइ । पडिवक्खरायाणो तस्स राइणो नमिया । तओ राइणा गुणनिप्पन्नं वालस्स नाम कयं नमि त्ति । तओ पंचधाईपरिवुडो सुहेण संवडुइ । अट्ठवासेण अखिलो कलासत्यत्यवित्थरो दाधियमित्तो गहिओ । कमेण यX जोवणत्यो जाओ। इक्खागकुलुब्भवाणं अमरवहुविणिज्जियरूवसोहाणं कन्नाणं अद्भुत्तरसहस्सं पाणिं गाहिओ अमरवई विव ताहिं सहिओ विसयसुहमुव जमाणो गमेइ कालं । पउमरहराया वि मुणिऊण असारत्तं जीवलोयस्स नमिकुमारं विदेहजणवयस्स सामित्ते ठाविऊण संजमसिरिं पाविऊण वरनाणदंसणलाभं च लर्बु सिलोयमत्वयं गओ ति । नमि
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy