SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। नमिचरित्रम् । श्रीउत्तरा- | अज प्पभाए परिभमंतेण दिट्ठो तुज्झ तणओ, पुत्वभवऽब्भत्थसिणेहाओ अईवपमुइयहियएण गहिओ । एत्यंतरे य पयाणुध्ययनसूत्रे | मग्गेण समागयं सेण्णं । तओ कुंजरमारुहिऊण गओ सनयरं । समप्पिओ पुप्फमालाए दारओ। कयं वद्धावणयं । श्रीनेमिच- | तत्थ सिणेहेणं परिवडइ । जावेयं सो भयवं वजरेइ तावागयं मणिमयखंभं पलंबियमुत्ताहलमालं दारनिहियतारानियरं न्द्रीया फलिहमणिमयसिहरं खिखिणीजालरवमुहलं तूररवबहिरियदियंतरं अमरवहुघुट्ठजयजयरवं विमाणमेगं । नीहरिओ तओ सुखबोधा-* वररयणमउडधारी चलंतमणिकुंडलजुयलो रुइरहारविराइयवच्छो एगो सुरो। सो तिपयाहिणीकाऊण निवडिओ मयणरेख्या लघु- हाए चलणेसु । पच्छा मुणिणो चलणजुयलं नमेऊण उवविट्ठो धरणिवट्टे । तओ विजाहरेण जइणो अविणयमेयं दृ8 वृत्तिः । भणियं-अमरेहि नरवरेहि य, परूविया हुंति रायनीईओ। लुप्पंति जत्थ ते चिय, को दोसो तत्थ इयराणं? ॥ १ ॥ कोहाइदोसरहियं, पंचेंदियसूडणं पणट्ठमयं । वरनाणदसणधरं, तवसंजमसंजुयं धीरं ॥२॥ मुत्तण समणमेयं, दसणमेत्तेण ॥१३९॥ नासियतमोहं । पणओ सि कीस पढम, इमाइ तं विबुह ! रमणीए ?॥३॥ अमरेण भणियं-खयरेसर ! अवितहमेयं जं तुमे भणिय, नवरं कारणमित्थ निसुणेसु-आसि सुदंसणपुरे मणिरहो राया। तस्स सहोयरो जुगबाहू, सो य पुत्वभववरेण केणइ वसंतमासे उजाणं गओ आहओ असिणा कंधराए नियभाउणा मणिरहेण । कंठगयप्पाणो इमीए मयणरेहाए जिणधम्मकहापुवयं उवसामिओ बेराणुबंधाओ। सम्मत्ताइपरिणाममुवगओ कालगओ उबवन्नो पंचमे कप्पे दससागरोवमाऊ इंदसामाणिओ देवो, सो य अहं ति । एसा मज्झ धम्मायरिओ, जओ एवाए सम्मत्तमूलं जिणधम्मं गाहिओ। उक्तञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदाणाओ ॥ १॥" अओ एसा पढमं बंदिया । भणियं च-"सम्मत्तदायगाणं, दुष्पडियारं भवेसु बहुएसु सवगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥१॥" एवं च सोऊण खयरेण चिंतियं-अहो ! जिणधम्मसामत्वं ॥१३९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy