________________
X
श्रीनेमिच
वृत्तिः ।
श्रीउत्तरा-| चीमरणतो निरन्तरमित्यभिप्रायः। 'वर्ण' सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! । यतश्चैवमतः पञ्चालराज! त्रयोदशं ध्ययनसूत्रे वचनं 'शृणु' आकर्णय, किं तत् ? मा कार्षीः कर्माणि "महालयाणि" त्ति अतिशयमहान्ति पश्चेन्द्रियव्यपरोपण
चित्रसम्भूSIकुणिमभक्षणादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते नृपतिराह
तीयाख्यन्द्रीया X अहं पि जाणामि जहेह साहू!,जं मे तुम साहसि वकमेयं ।
मध्ययनम्। सुखबोधाभोगा इमे संगकरा भवंति, जे दुजया अजो! अम्हारिसेहिं ॥२७॥
चित्रख्या लघु- व्याख्या-अहमपि जानामीति तथेति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यद् 'मे' मम त्वं
सम्भूत'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः एतद्' अनन्तरोक्तम् । तत् कथं न विषयान् परित्यजसि ? अत आह
alमुन्योः सौत्री भोगा इमे 'सङ्गकराः प्रतिबन्धोत्पादका भवन्ति ये यत्तदोर्नित्याभिसम्बन्धात् ते दुस्त्यजाः आर्य ! 'अस्मादृशः' गुरुकर्म-| ॥२०२॥
वक्तव्यता। भिरिति सूत्रार्थः ।। २७ । किञ्चहत्थिणपुरम्मि चित्ता!, दट्टणं णरवई महिड्डियं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं ऐयारिसं फलं । जाणमाणो विजं धम्म.कामभोगेसु मुच्छिओ॥२९॥
व्याख्या-हस्तिनागपुरे हे 'चित्र !' चित्रनामन् मुने! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्तिनं मह[र्द्धिकं कामभोगेषु गृद्धेन निदानम् 'अशुभम्' अशुभानुबन्धि कृतमिति ॥ "तस्स" त्ति सुव्यत्ययेन 'तस्माद्' निदानाद् मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मञ्चेतसः प्रत्यावृत्तिरभूदिति, 'इदमेता
॥२०२॥ दशम अनन्तरवक्ष्यमाणरूपं 'फलं' कार्यम् , यत् कीदृग ? इत्याह-जाणमाणो वि" ति प्राकृतत्वात् जानन्नपि यदहं
१ सत्यपि च जीविते ।
DIP