________________
चित्र
चिच्चा दुपयं चउप्पयं च, खेत्तं गेहं धण-धन्नं च सवं । सकम्मबिइओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥
सम्भूततं इक्कगं तुच्छसरीरगं से, चितीगयं डन्झिय पावगेणं ।
Palमुन्योः सौत्री भज्जा य पुत्तो वि य णायओ य, दायारमन्नं अणुसंकमंति ॥ २५॥
वक्तव्यता। व्याख्या-त्यक्त्वा 'द्विपदं च भार्यादि 'चतुष्पदं च' हस्त्यादि क्षेत्रम्' इक्षुक्षेत्रादि 'गृहं धवलगृहादि "धणं" ति | 'धन कनकादि 'धान्यं च शाल्यादि सर्वम् , ततः किम् ? इत्याह-स्वकर्मद्वितीयः' आत्मकर्मसहायः 'अवशः' अस्वतन्त्रः
प्रयाति 'परम्' अन्यं 'भवं' जन्म "सुंदर" त्ति बिन्दुलोपात् 'सुन्दरं' स्वर्गादि 'पापकं वा' नरकादि, स्वकृतकर्मानुरूप| मिति भावः ॥ स्यादेतत्-जीवेन त्यक्तस्य शरीरस्य का वार्ता ? इत्यत आह-तद्' इति यत् तेन त्यक्तम् 'एकम्' अद्वितीयं - तुच्छम्-असारं शरीरकम् , अनयोस्तु विशेषणसमासः, "से" 'तस्य' भवान्तरगतस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे, 'पावकेन' अग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अमिलषितवस्तुसम्पादयितारमन्यम् | 'अनुसङ्कामन्ति' उपसर्पन्ति । ते हि गृहमनेनावरुद्धमास्त इति तद् बहिर्निष्कास्य जनलज्जादिना च भस्मसात्कृत्य कृत्वा च लौकिककृत्यानि आक्रन्द्य च कतिचिद् दिनानि पुनः स्वार्थतत्परतया पूर्ववद् विलसन्ति न तद्वार्तामपि पृच्छन्तीत्यभिप्राय इति सूत्रद्वयार्थः ॥ २४-२५॥ किश्च
उवणिज्जई जीवियमप्पमायं, वन्नं जरा हरइ णरस्स रायं!।
पंचालराया! वयणं सुणाहि, मा कासि कम्माई महालयाई ॥२६॥ व्याख्या-'उपनीयते' ढौक्यते प्रक्रमाद् मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमाद' प्रमादं विनैव, आवी