SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ XXCXCXCXCXQX3X-0 जहा इहं अगणी उण्हो, इत्तोऽणंतगुणो तहिं । नरएस वेयणा उण्हा, अस्साया वेइया मए ॥४७॥ जहा इमं इहं सीयं एत्तोऽणंतगुणं तहिं । नरएस वेयणा सीया, अस्साया वेइया मए ॥ ४८ ॥ कंदतो कंदुकुंभीसु, उद्घपाओ अहोसिरो । हुयासणे जलंतम्मि, पक्कपुवो अनंतसो ॥ ४९ ॥ महादवग्गिसंकासे, मरुम्मि वइरवालए। कलंबवालुयाए य, दट्ठपुवो अनंतसो ॥ ५० ॥ रसंतो कंदुकुंभीसु, उद्धं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिण्णपुवो अनंतसो ॥ ५१ ॥ अतितिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासवद्वेणं, कड्डोकडाहिं दुक्करं ॥ ५२ ॥ महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओ मि सम्मेहिं, पावकम्मो अनंतसो ॥ ५३ ॥ कूवतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिण्णो, विष्फुरंतो अणेगसो ॥ ५४ ॥ असीहिं अयसिवण्णाहिं, भल्लीहिं पट्टिसेहि य। छिण्णो भिण्णो विभिण्णो य, ओइण्णो पावकम्मुणा अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥ हुयासणे जलतम्मि, चियासु महिसो विव । दो पक्को य अवसो, पावकम्मेहिं पाविओ ॥ ५७ ॥ बला संडासतुंडेहिं, लोहतुंडेहि पक्खिहिं । विलुत्तो विलवतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥ ५८ ॥ तण्हाकिलंतो धावतो, पत्तो वेयरणिं णदिं । जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५९ ॥ उपहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेर्हि, छिण्णपुत्रो अणेगसो ॥ ६० ॥ मोग्गरेहिं मुसंढीहिं, सुलेहिं मुसलेहि य । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६१ ॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणी हि य । कप्पिओ फालियो छिण्णो, उक्कत्तो य अणेगसो ६२ मृगापुत्रवक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy